________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
मनारधर्मामषिणी टी० म० ९ मान्दिदारफचरितनिरूपणम् ॥ आरोहतं खलु युवां मम पृष्टे । ततः खलु तौ माकन्दिादारको हृष्ट तुष्टौ शैलकस्य यक्षस्य प्रणामं कुरुतः, कृत्वा शैलकस्य पृष्टं दुरूदौ पृष्ट प्रदेशे समारूढौ । ततः खलु स शैलकस्तौ मान्दिकदारको दूरूढौ-स्वपृष्टारूढौ ज्ञात्वा 'सत्तट्टतालप्पमा. एमेचाई' सप्ताष्टतालपमाणमात्रान् सप्ताष्टतालक्षपरिमितान् गगनभागान यावत् 'उड़ वेहासं' ऊधविहायसि-उच्चैराकाशे 'उप्पथइ' उत्पतति, उम्पइत्ता, उत्पत्य च तया प्रसिद्धया उत्कृष्टया त्वरितया देवगत्या लवणसमुद्रं मध्यमध्येन यजैव जम्बूद्वीपो द्वीपः, यौव भारतो वर्षः भरतक्षेत्र, यौव चम्पानगरी तौव प्रधारअति-गन्तुं प्रवृत्तः ।। सू०६॥ ( इं भो मागंदियो । आरुह णं देवाणुप्पिया ! मम पिटुसि-तएणं से मागंदिया हट्ट सेलगस्स जक्खस्स पणामं करेंति कस्त्तिा सेलगस्स पिडिं दुरूढा, तएणं से सेलए ते मागंदियः दुरुढे जाणित्ता संत्ततालप्पमाणमेत्ताई उड्डूं वेहासं उप्पयइ, उप्पइत्ता य ताएउकिटाए तुरियाए देवगईए लवणसमुहं मजझं मझेणं जेणेव जंबूरीवे दीवे जेणेव भारहेवासे जेणेव चंपा नयरी तेणेव पहारेत्य गमणाए ) अरे
ओ देवानुप्रिय माकंदी दारको ! तुम दोनों मेरी पीठ पर चढ जाओ। इस के बाद वे दोनों माकंदी दारक हर्षित एवं संतुष्ट होते हुए प्रणाम कर उस शैलक यक्ष की पीठ पर आरूढ हो गये । जब दौलक यक्ष ने उन्हें अपनी पीठ पर चढा जाना तो जानकर वह सात आठ ताल वृक्ष प्रमाण बराबर क्षेत्रमें ऊपर आकाश में उछला। उछलकर फिर वह अपनी प्रसिद्ध उत्कृष्ट त्वरायुक्त देवगति से लबणसमुद्र के ठीक बीचों
(हं भो मागंदिया ! आरुहणं देवाणुप्पिया ! मम पिट्ठसि-तएर्ण ते मानदिय० हद्व० सेलगस्स जवखस्स पणामं करेंति करित्ता सेलगस्स पिढ़ि दुरूदा, तएणं से सेलए ते मागंदिय दुरूढे जाणित्ता सत्ततालप्पमाणत्ताई उड वेहासं उप्पयइ, उप्पइत्ता य ताए उक्किटाए तुरियाए देवगईए लवणसमुई मज्झमज्झे गंजेणेव जंबूदीवे दीवे जेणेव भारहेवासे जेणेव चंपानयरी तेणेत्र पहारेत्थगमणार)
અરે ઓ દેવાનુપ્રિય માર્કદી દારકે ! તમે મારી પીઠ ઉપર બેસી જાઓ. ત્યાર પછી માર્કદી દારકે હર્ષિત તેમજ સંતુષ્ટ થતાં પ્રણામ કરીને શૈલક યક્ષની પીઠ ઉપર બેસી ગયા. શૈલક યક્ષે તેઓને પિતાની પીઠ ઉપર સવાર થઈ ગયેલા જાણીને તે સાત આઠ તાલવૃક્ષ પ્રમાણ જેટલા ક્ષેત્રમાં આકાશમાં ઉછળ્યો અને ઉછળીને તે પિતાની પ્રસિદ્ધ ઉત્કૃષ્ટ વરાયુક્ત દેવગતિથી લવણસમુદ્રની બરોબર
For Private And Personal Use Only