________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतषिण टी० अ० ९ मान्दिदारकरितनिरूपणम् ॥ वणसंडं गमित्तए त्तिकडे अण्णमण्णस्स एयमढें पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए, तएणं गंधे निद्धाति से जहा नामए अहिमडेइ वा जाव अणिट्टतराए घेव, तएणं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं२ उत्तरिज्जेहिं आसातिं पिहेतिर जेणेव दक्खिजिल्ले वणसंडे तेणेव उवागया तत्थणं महं एगं आघायणं पासंति अद्वियरासिसयसंकुलं भीमदरिसणिजं एगं च तत्थ सूलायतयं पुरिसं कल्लुणाई कट्टाइं विस्सराइं कुजमाणं पासंति, पासित्ता भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छंति२ ते सूलाइयं एवं क्यासी-एसणं देवाणुप्पिया! कस्साघयणे तुमं च णं के कओ वा इहं हवमागए केण वा इमेयारूवं आवत्ति पाविए ?, तएणं से सूलाइयए पुरिसे मागंदियदारए एवं वयासी-एसणं देवाणुप्पिया ! रयणदीवेदेवयाए आघयणे अहण्णं देवाणुप्पिया ! जंबूदीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुदं ओयाए, तएणं अहं पोय. वहणविवत्तीए निम्बुड्डभंडसारे एगफलगखंडं आसाएमि,तएणं अहं उवुज्झमाणे२ रयणदी वंतेणं संवूढे, तएणं सा रयणदीवदेवया ममं ओहिणा पासइ२ ममं गेण्हइ२ मए सद्धिं विपुलाई भोगभोगाइं भुंजमाणी विहरति, तएणं सा रयणदीवदेवया अण्णया कयाई अहालहुसगंप्ति अवराहसि परिकुविया समाणी मम एयारूवं आवति पावइ, तं ण णजति णं देवाणुप्पिया !
For Private And Personal Use Only