________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथागसूत्रे शेषपुष्पं, तद्वत् प्रकाश अतिश्यामवर्णों यस्य स तथा, तेन 'खुरधारेण ' शुर. धारेण क्षुरवत्तीक्ष्णधारेण ' असिणा' असिना=बङ्गेन 'रत्तगंडमंसुयाई' रक्तगण्डश्मश्रुके रक्तौ-तरुणावस्थत्वेन लालिमायुक्तौ गण्डौ-कपोलौ, श्यामानि श्मश्रूणि च ययोस्ते, 'माउयाहिं' मातृकाभ्यां स्वस्व मातृभ्यां ' उवसोहियाई.' उपशोभिते श्रृङ्गारार्थसमारचितकेशवेशत्वादपूर्वशोभासम्पन्ने 'सीसाई' शीर्ष-उभयोमस्तको 'तालफलाणीव' ताडफलेइत्र छित्वा एकान्ते ' एडेमि' प्रक्षिपापि । ततः खलु तौ माकन्दिकदारको रत्नद्वीपदेवतया अन्तिके एतद्वचनं श्रुत्वा भीतौ करतलपरि. कमल, महिष शृंग, नीली, अलमी पुष्प के समान अतिशय श्याम वर्ण वाली इस तलवार से कि जो छुरा की धार के समान तीक्ष्ण धार वाली है तुम दोनों के मस्तकों को कि जो तरूणाई से लाल हुए कपोलों से युक्त हैं, तथा अपनी २ जननियों-माताओं-द्वारा जिन पर शोभा निमित्त समारचित केशवेश से अपूर्व सौंदर्य वाला है, ताड फल के समान काटकर एकान्त स्थान में फेंकदंगी (तएणते मागंदिय दारगा रयणदीव देवयाए अंतिए सोच्चा भीया करयल • एवं जण्णं देवाणु पिया! वहस्ससि तस्स आणा उववायवयणनिइसे चिहिस्सामो-तएणं सा रयणदीवदेवया ते मार्ग दियदारए गेण्हति, २ जेणेव पासायव डिसए तेणेव उवागच्छह २ असुभ पोग्गलावहारकरेइ २ सुभगोग्गल पक्खेवं करेइ करित्ता पच्छाते हि विउलाई भोगभोगई भुंजमाणि विहरह कल्लाकल्लिं च अमय फलाइं उवणेइ ) इस प्रकार वे दोनों माकंदो दारक જુએ નીલકમળ, મહિષગ, નીલી અળશીના પુષ્પની જેમ ખૂબજ શ્યામ રંગવાળી આ તરવારથી-કે જે છરાની ધારના જેવી તીક્ષણ ધારવાળી છે–તમારા બંનેના માથાઓ કે જેઓ જાનીથી લાલ લાલ થયેલા કપિલવાળા છે, કાળી દાઢી અને મૂછોથી શોભી રહ્યા છે તેમજ પોતપોતાની માતાઓ વડે કેશ વિન્યાસ કરવાથી અપૂર્વ સૌંદર્યથી જેઓ દીપી રહ્યા છે તાડફળની જેમ કાપીને હું નિર્જન સ્થાન ફેકી દઈશ - (तएणं ते मागंदियदारगा रयणदीवदेवयाए अंतिए सोचा भीया करयल. एवं जण्णं देवाणुप्पिया ! वइस्ससि तस्स आणा उववायवयणनिदेसे चिटिम्सामो तएणं सा रयणदीवदेवया ते मागंदियदारए गेहति २ जेणेव पासायवडिसए तेणेव उबागच्छइ २ असुभपोग्गलावहारं करेइ २ सुभपोग्गलपक्खेवं करेइ करित्ता पच्छाएहिं विउलाई भोग भोगाई भुजमाणी विहरइ कल्लाकल्लि च अमयकलाई उवणेइ)
For Private And Personal Use Only