________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ९ माकन्दिदारकचरितनिरूपणम्
करोति । सा कशी ? इत्याह- ' पात्रा' इत्यादि - ' पावा' पापा=पापकर्मकर्त्री स चण्डा=अत्यन्त कोप शीला, रौद्रा = हिंसादिक्रूरकर्मकारिणी, साहसिका अविचार्यकारिणी । तस्य खलु प्रासादावतंसकस्य चतुर्दिक्षु चत्वारो वनषण्डा आसन्, कीदृशाः ? इत्याह- ' किव्हा ' इत्यादि - कृष्णाः = नूतनमेववर्णाः, कृष्णावभासाः= अतिहरितत्वेनावभासमानकृष्णकान्तयः, इत्यादि । ततः खलु तौ माकन्दिकदारकौ तेन फलकइण्डेन 'उच्बुज्झमाणा २१ उदुद्यमानौ २ उपरिजले वहन्तौ २ तरन्तौर, रत्नद्वीपान्ते खलु रत्नद्वीपसमीपे 'संबुडा संग्यूढौ = समागतौ चाप्यास्ताम् ।
"
ततः खलु तत्र तौ माकन्दिकदारकौ 'थाई' रतार्थ समुद्रतलं लभेते = पादाभ्यां स्पृष्टवन्ती लब्ध्वा मुहूर्तान्तिरम् = अन्तर्मुहूर्त्तम् आश्वस्त = विश्रामं कुरुतः, आश्वस्य पासायवडेंसए रमणदीवे देवया नामं देवया परिवसति, पावा, चंडा रुद्दा, साहसिया तस्स णं पासायवर्डिसयस्स चउदिसिं चत्तारिवणसंडा किन्हा, किण्हाभासा, तएणं ते मागंदियदारगा तेणं फलयाखंडेणं उच्बु ज्झमाणा २ रयणदीवंतेणं संबूहा यावि होत्था ) उस श्रेष्ठ प्रासाद में रत्न द्वीप देवता नाम की एक देवी कि जिस का प्रसिद्धनाम 'रत्नदेवी' " ऐसा था " रहती थी ॥
यह अत्यंत पापकर्म करती थी, सदा गुस्से में भरी रहती थी, हिंसादिक्रूरकर्म करने में बड़ी निपुणमति थी जो मन में आता वही कर डालती थी । उस श्रेष्ठ प्रासाद की चारों दिशाओं में चार वनखण्ड थे । वे नवीन मेंघ के वर्ण समान काले थे और सदा हरे भरे रहने के कारण इनकी कांति भी काली ही निकलती थी। ये दोनों माकंदी दारक उस फलक खंड की सहायता से जल पर तैरते हुए उस रत्नद्वीप के
For Private And Personal Use Only
५७९
·
( तत्थणं पासाथवडेंसए रयणदीवे देवया नामं देवया परिवसति, पावा चंडा रुदा साहसिया तस्सणं पासायवर्डिसयस्स चउदिसिं चत्तारि वणसंडा, किव्हा frogrभासा, एणं ते मागंदियदारगा तेणें फलयखंडेणं उब्वुज्झमाणा २ रणदीवं तेगं बूढा यानि होत्था )
તે શ્રેષ્ઠ મહેલમાં રત્નદ્વીપ દેવતા નામની એક દૈવી કે જે ‘ રયા દેવી ’ નામે પ્રઋિદ્ધિ પામેલી હતી રહેતી હતી. હુંમેશા તે ગુસ્સામાં જ રહેતી હતી. તે હિંસા વગેરે ક્રૂર કાં કરવામાં ખૂબ જ ચતુર હતી. તે ઈચ્છા મુજખ આચરણ કરતી હતી. તે ઉત્તમ મહેલની ચારે દિશાએ તરફ ચાર વનખંડો હતા ડો. નવા વાદળના ર`ગના જેવા શ્યામ હતા અને હંમેશાં લીલા છમ રહેવા હૃદલ તેમની કાંતિ પશુ શ્યામ રંગની જ હતી. અને માર્કદી દારકા લાકડા ઉપર તરતા-તરતા રત્ન દ્વીપની પાસે આવી પહોંચ્યા હતા.