________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टीका १० ५ नंदनवनोचानवर्णनम् - पुनरसौं पर्वतः ? कीरशः १ इत्याह-' सोम्मे ' सौम्या मनोहरः, सुभगः= भानन्दजऽकः प्रियदर्शनः दृष्टिसुखदः, मुरूपः शोभनाकृतिकः, प्रासादोयःअत्र-प्रासादीय इत्यनन्तरं दर्शनीयः, अभिरूपः, प्रतिरूप इति त्रयाणां पदानां संग्रहः मासादीयः दर्शकजनमनोमोदजनकः, दर्शनीयः नयनानन्दजनकत्वेन पुनः पुनः प्रेक्षणीयः अभिरूपा-मुन्दराकृतिकः । यद्वा-अभि-प्रतिक्षणं नवं नवमिवरूपं यस्य सोऽभिरूपः । प्रतिरूपः-प्रतिविशिष्टम् असाधारणं रूपं यस्य स प्रतिरूपः, उत्कृष्टरूपवानित्यर्थः ॥ सू० ३॥
मूलम्-तस्स णं रेवयगस्स अदूरसामंते एत्थ णं नंदणवणे नामं उजाणे होत्था, सम्बोउयपुप्फफलसमिद्धे रम्मे नंदणवगप्पगासे पासाईए ४, तस्स णं उजाणस्स बहुमझदेसभाए सुरप्पिए नामं जक्खाययणे होत्था दिवे वन्नओ ॥ सू०४ ॥ ५, हिमवान ६ अचल, ७ धरण, ८ पूरण ९, अभिचंद, १० वसुदेव ! (सोम्मे ) यह पर्वत बड़ा मनोहर था (सुभगे, पियदंसणे, सुरूवे, पासाईए) सुभग था-आनन्दजनक था, प्रिय दर्शन था दृष्टि को सुखप्रद था, सुरूप था- शोभन आकृति से संपन था, प्रासादीय था, दर्शनीय था, अभिरूप था प्रतिरूप था । दर्शकजन के मन को मोदित करनेवाला होने से प्रासादीय, नयनों को आनन्दजनक होने से दर्शनीय, सुन्दर आकृतिवाला होने से अभिरूप अथवा इसको रूप हर एक क्षण में नवीन नवीन जैसा प्रतीत होता था इसलिये अभिरूप और असाधारणरूप संपन्न होने के कारण प्रतिरूप था। सूत्र "३-"
७ धा२६, ८ ५२९, अभियंह, १० पसुष, ( सोम्मे ) मा पर्वत मत्यात २भाय sal. ( सुभगे, पियिदसणे, सुरूवे, पासाइए ) सुना हो, પ્રિયદર્શી હતે. એટલે કે આંખને ગમે એ હેતે સુરૂપ હતું, પ્રાસાદીય હત, દર્શનીય હતે અભિરૂપ હતા, પ્રતિરૂપ હતો. જેનારાઓના મનને પ્રસ ન કરનાર હોવાથી પ્રાસાદીય, આંખને આનન્દ આપનાર હોવાથી દર્શનીય, સુંદર આકારવાળો હેવાથી અભિરૂપ અથવા તે તેનું રૂપ દરેક ક્ષણે નવું નવું લાગતું હતું તેથી તે અભિરૂપ હતું, અસાધારણ રૂપ સંપન્ન હોવાને કારણે તે પ્રતિ રૂપ હતું. એ સૂત્ર ૩
For Private And Personal Use Only