________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माताधर्मकथागसूत्रे मेण निरतिचारं चारित्रं पालयित्वाऽनन्तं केवलं केवलवरज्ञानदर्शनं यावत्-सिद्धाः सिद्धिस्थानं गताः।
ततस्तदनन्तरं खलु मल्ली अर्हन् सहस्राम्रवणाद् निष्क्रामति-निर्गच्छति, निष्क्रम्म बहिर्जनपदविहारं विहरति । मल्ल्याः खलु भिषगप्रमुखाः अष्टाविंशतिगंणाः, अष्टाविंशतिर्गणधराअभवन् । मल्ल्याः खलु अर्हतश्चत्वारिंशत् श्रमणसहस्राणि 'उक्कोसेणं' उत्कर्षेण उत्कृष्टा श्रमणसंपदभवत् । तथा-बन्धुमतिप्रमुखाः पञ्चचारित्र का पालन किया। और इस तरह धीरे२ क्रमशः वे छहोंके छहों केवल ज्ञान और केवल दर्शनके अधिकारि बन गये और अन्तमें सिद्धस्थान पर पहुँच गये । -(तएणं मल्लो अरहा सहसंबवणाओ निक्खरह) मल्ली अहंत उस सहस्रान वनसे बाहर निकले (निवखमित्ता पहिया जणवयविहारं विहरइ ) निकलकर उन्होंने बाहरके जनपदों में तीर्थकर परम्पराके अनुसार विहार करना प्रारंभ करदिया । (मल्लिस्सणं भिसगपामोक्खा अट्ठावीसं गणा, अट्ठावीस गणहरा, होत्था मल्लिस्सणं अरहओ चत्तालीस समणसाहस्सीओ उक्कोसेणं बंधुमहपामोक्खाओ पणपनअज्जिया साहस्सीओ उक्कोसेणं सावयाणं एगासाय साहस्सी चुलसीइं सहस्सो सावियाणं तिन्निसयसायसीओ पण्णटुं च सहस्सा) इन मल्ली अहंत के भिषग प्रमुख २८, गण ( गच्छ ) थे और २८, गणधर थे । उत्कृष्ट से इन मल्ली अरहंत प्रभु की श्रमण संपत्ति ४० हजार की थी । तथा उत्कृष्ट की अपेक्षा बंधुमती તેઓ છએ છ રાજાઓ કેવળજ્ઞાન અને કેવળદર્શન માટે અધિકારી થઈ ગયા भने छवटे सिद्धस्थाने पाया गया. (तएणं मल्ली अरहा सहसंबवणाओ निक्खमइ) भसी मत ते ससाभवनथी महा२ नीय. (निक्खमित्ता बहिया जणवय विहारं विहरइ) नीजान मारना नपोमा तभो तथ४२ ५२ ५२भु४५ વિહાર કર શરૂ કર્યો.
( मल्लिस्स णं भिसगपामोक्खा अट्ठावीसं गणा, अट्ठावीसं गणहरा, होत्था मल्लिस्सणं अरहओ चत्तालीसं समण सोहस्सीओ० उको सेणं बंधुमइ पामोक्खाओ पणपण्ण अजियासाहस्सीओ उक्कोसेणं सावयाणं एगा साय साहस्सी, चुल सीई सहस्सा सावियाणं एगा. साय साहस्सी चुलसीई सहस्सा सावियाणं तिन्निसय सायसीओ पण्णटुं च सहस्सा)
भकी मतने मिष प्रभुम मावीश (२८) गर (१२७ ) उता અને અઠ્ઠાવીશે (૨૮) ગણધર હતા. ઉત્કૃષ્ટથી મલ્લી અહંત પ્રભુની શ્રમણ સંપત્તિ ચાળીસ હજાર હતી તેમજ ઉત્કૃષ્ટની અપેક્ષાએ બંધુમતી પ્રમુખ પપ
For Private And Personal Use Only