________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणो टीका अ० ८ मल्लीभगदीशोत्सवनिरूपणम् ५३२ मुखासनवरगतस्य शुभेन परिणामेन 'पसत्थेहिं ' प्रशस्तैः श्रेष्ठैः-शुभैः, 'अज्झवसाणे' अध्यवसानः आत्मपरिणामैः, प्रशस्ताभिः लेश्याभिः 'विसुज्झमाणीहि' विशुध्यन्तीभिः · तयावरणकम्मरयविकरणकरं' तदावरणकर्मरजोविकरणकरं-ज्ञानावरणीयादिकर्मरजोविक्षेपकं 'अपुठधकरणं' अपूर्वकरणम् अष्टमगुणस्थानकम् अनुप्रविष्टस्यानन्तं विषयानन्तत्वात् , यावत्-अनुत्तरं-समस्तज्ञानप्रधान, निर्व्याघातम्अपतिहतं, निरावरणं क्षायिकं, कृत्स्नं सर्वार्थग्राहकत्वात् , प्रतिपूर्ण-सकलांशयुक्तत्वात् पूर्णचन्द्रवत् , 'केवलवर नाणदसणे' केवलवर ज्ञानदर्शनं समुत्पन्नम्।मु०३९।। यस्स, सुहेणं परिणामेणं पसत्थेहिं अन्झवसाणेहिं पसत्याहिं लेसाहि विसुज्झमाणीहिं तयावरणकम्मस्प्त विकरणकरं अपुचकरणं अणु. पविट्ठस्स अणते जाव केवलवरनाणदंसणे समुप्पान्ने ) मल्ली अहंत ने जिस दिन दीक्षा धारण की उसी दिन पश्चिम प्रहर में अशोक वृक्षने नोचे रहे हुए पृथिवी शिलापट्टक पर सुखासन से विराजमान उन्हें शुभ परिणाम प्रशस्त अध्यवसान-आत्म परिणाम-एवं विशुद्ध -प्रशस्त-लेश्याओ के प्रभावसे समस्त ज्ञानावरणीय दर्शनावणीय मोहनीय और अन्तराय कर्मरूप रजके विक्षेपक अनन्त केवलज्ञान और केवलदर्शन उत्पन्न हो गये । अर्थात् दीक्षा लेते ही एक प्रहरके बाद केवलज्ञान पाए । क्षपकश्रेणी पर आरूढ हुई आत्माओं को ही ये दोनों केवलज्ञान और केवलदर्शन प्राप्त होते हैं अन्य को नहीं -तथा यह श्रेणी ८वे अपूर्वकरण गुणस्थान से ही प्रारंभ होती है अन्य गुणस्थान से नहीं मल्ली अहंत ने भी इसी श्रेणी पर आरोहण मेणं पसत्थेहिं अज्झवसाणेहिं पसत्याहिं लेसाहिं विसुज्झमाणी हि तयावरणकम्मरयविकरणकरं अपुवकरणं अणुपविट्ठस्स अणते जाव केवलबरनाणदसणे समुप्पन्ने)
જે દિવસે મલ્લી અને દીક્ષા ધારણ કરી તે જ દિવસે છેલ્લા પહેરમાં અશેક વૃક્ષની નીચે પૃથ્વી શિલાપટ્ટક ઉપર સુખાસન પૂર્વક બેઠેલા તેઓને શુભ પરિણામ પ્રશસ્ત અધ્યવસાન આત્મપરિણામ અને વિશુદ્ધ પ્રશસ્ત લેસ્યાઓના પ્રભાવથી સમસ્ત જ્ઞાનાવરણીય દર્શનાવરણીય મેહનીય અને અંતરાય કર્મ રૂપ રજનું વિક્ષેપક અનંત કેવળ જ્ઞાન અને કેવળ દર્શન ઉત્પન્ન થયું. પક શ્રેણું ઉપર આરૂઢ થયેલા આત્માઓને જ આ કેવળ જ્ઞાન અને કેવી દર્શન મળે છે બીજાઓને નહીં, તેમ જ આ શ્રેણ આઠમા અપૂર્વકરણ ગુણ સ્થાનથી જ આંરભે છે, બીજા કોઈ પણ ગુણસ્થાનથી નહીં. મલ્લી અર્હતે પણ આ શ્રેણી
For Private And Personal Use Only