________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३७
tantraमृतवर्षिणी टी अवका ८ मलीभगहीशोत्सव निरूपणम् शकाले, पूर्वाह्नकालमये, अष्टमेन भक्तेन ' अपाणएणं' अपानकेन जलरहितेन अश्विनीनक्षत्रेण ' जोगं ' योगं चन्द्रयोगत् उपागतेन त्रिभिः स्त्रीशतैः आभ्यन्तरकया परिषदा, सार्धं तथा-त्रिभिः पुरुषशतैः बाह्यया परिषदा सार्धं मुण्डो भूला मत्रजितः = दीक्षां गृहीतवान् । मल्ल्या अर्हत् अभ्यन्तरिका परिषद स्त्रीभिः, अन्येषां तीर्थंकराणां पुरुषैराभ्यन्यरिका परिषत संजाता | मल्लीमन्तमिमे वक्ष्यमाणा अस्ट राजकुमारा अनुवजिताः, तद् यथा - तेषां नामान्ये बम् णंदे य दिमित्ते, सुमित्त वलमित भाणुमिते य । अमरवर अमर सेणे, महसेणे चैव अट्टमए ॥ १ ॥
पक्ष था एकादशी का दिन था, पूर्वाह्नकालका समय था । अपानक चौविहार अष्टम भक्त इन्हों ने धारण कर रखा था अश्विनी नक्षत्रका चन्द्रमाके साथ शुभ योग वर्त रहा था ।
तीन सौ इनकी अभ्यन्तर परिषदकी आर्यिका थी और बाह्य परिषद के तीन सौ पुरुष थे । सो उन सबके साथ इन्होंने दीक्षा धारण की थी । अन्यतीर्थंकरो की आभ्यन्तर परिषद में स्त्रियां नहीं रहीं हैं ये तो इन्हीं की आभ्यन्तर परिषद में कही गई हैं। वहां तो आभ्यन्तर परिषदा में पुरूष ही रहे हैं । (मल्लि अरहं इमे अट्ठ रायकुमारा अणुपव्वसु-तं जहा - णंदे य णंदिमिते सुमित बलमित्त भाणुमितेय, अमरवइ अमरसेणे महसेणे चैव अट्ठमए) मल्ली अर्हत ने जिस समय दीक्षा धारण की उस समय इनके साथ जो आठ राजकुमार दीक्षित हुए थे उनके नाम ये हैं ।
तुं पोष महिनानो शुद्ध पक्ष तो, भगियारसना हिवस तो, पूर्वाह्न કાળના વખત હતા, અપાનક અષ્ટમ ભક્ત તેમણે ધારણ કરેલુ હતુ. અશ્વિની નક્ષત્રના ચન્દ્રની સાથે શુભયાગ થઇ રહ્યો હતા,
તેમની આભ્યંતર પરિષદાની ત્રણસે આયિકા હતી અને બાહ્ય પરિષદાના ત્રણસે પુરૂષ હતા. તેઓ બધાની સાથે તેમણે દીક્ષા ધારણ કરી હતી. બીજા તીર્થં કરાની આભ્ય'તર પરિષદામાં સ્રીએ ન હતી. એમની આભ્યતર પરિષદામાં સ્ત્રીએ વિષે વર્ણન કરેલ છે. બીજા તીર્થંકરાની પરિષદામાં માત્ર પુરુષા જ રહ્યા છે.
( मल्लि अरहं इमे अट्ठरायकुमारा अणुपव्वसु तं जहां णंदेय दिमित्ते सु मित्तल मित्तभाणुमित्तेय | अमरवर, अमरसेणे महसेणे चैव अट्टमए )
જે વખતે મલ્લી અહીં તે દીક્ષા ધારણ કરી હતી તે સમયે તેમની સાથે જ દીક્ષિત થયેલા આ રાજકુમારના નામે આ પ્રમાણે છે—(૧) નન્દકુમાર,
ज्ञा ६८
For Private And Personal Use Only