________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवषिणो टीका अ० ८ मालीभगवद्दीक्षोत्सवनिरूपणनम ५५ ततः सलु श्क्रो देवेन्द्रो देवराजो मल्ल्या अईतः केशान् प्रती छति लुचिताम् केशान ने धरति प्रतिय, क्षरोदर मुद्रधिपति । ततः स्लु महली अन'णमोऽथुण सिद्धाणं ' नमोऽस्त हल रिद्धेश्यः :ति कृत्वा सामायिक चारित्र पतिपद्यतेप्राप्नोति । यस्मिन समये च र लु मल्ली अर्हन चारित्रं प्रतिमा, तस्मिन्नेव समये र लु देवानां मनुष्याणां च ‘णियोसे' निर्घोषः शब्दः, 'तरिय णिणाय गीयवाश्य निधोसे य तूर्यनिनाद गीतवादित्र निर्घोषश्च वाघगीतध्वनिश्च, शक्रवचनसंदेशेन-केन्द्राज्ञया, 'पि.लु के निलीना तिरोहितः निवृत्तः चाप्यभवत् । ... (तएणं सक्के दविंदे देवराया मल्लिस्स केसे पडिच्छइ पडिच्छि. सा खीरोदग समुद्दे पविखवइ ) उन मल्लि प्रभुके लुचित केशोंको शक देवेन्द्र देवराज ने अपने वस्त्र में रख लिया और रखकर क्षीर सागर में उन्हे प्रक्षिप्त कर दिया । (तएणं मल्ली अरहा " णमोत्थुण सिद्धाणंतिकटु सामाइयचरित्तं पड़िवज्जइ ) मल्ली अर्हतने" सिद्धों को नमः स्कार हो " ऐसा पाठ बोल कर सामायिक . चारित्र को धारण किया । (जं समयं च णं मल्ली अरहा चरितं पडिवज्जइ तं समयं च णं देवाणंमागुस्साण य णिग्धोसे तुरिय निणाय गीयवाइयनिग्धोसे य सक्कस्स वयणसंदेसणं णिलुक्के यावि होत्था) जिस समय मल्ली. अर्हत ने चारित्र को अंगीकार किया था उस समय देयों और मनुष्यो का निर्घोष हुआ था तथा बाजों एवं गीतों की जो ध्वनि हुई थी वह सब शक्रेन्द्र की आज्ञा से बन्द कर दी गई।
(तएणं सक्के देविंदे देवराया मल्लिस्स केसे पडिच्छइ पडिच्छित्ता खीरोदगसमुद्दे पक्विवइ)
તે મલ્લી પ્રભુના કુંચિત વાળને શક દેવેન્દ્ર દેવરાજે પિતાના વસ્ત્રમાં લઈ લીધા અને લઈને ક્ષીર સાગરમાં તેઓને નાખી દીધા. (तएणं मल्ली अरहा " णमोत्थुणं त्ति कटु सामाइय चारित्तं पडिविसज्जइ)
મલ્લી અહલે “સિદ્ધોને મારા નમસ્કાર ” આ પાઠનું વાંચન કરતાં સામાયિક ચારિત્ર ધારણ કર્યું
(जं समयं च णं मल्ली अरहा चरित्तं पडिवज्जइ, तं समयं च णं देवाणं माणुस्साण य णिग्घोसे तुरिय निणाय गीयवाइयनिग्धोसे य सक्कस्स वयण संदेसणं णिलुक्के याविहोत्था)
જ્યારે મલ્લી અહ તે ચારિત્રને સ્વીકાર કર્યો ત્યારે દેવે અને માણસેના થયેલા હર્ષ નિર્દોષને તેમજ વાજાંઓ અને ગીતેના ધ્વનિને કેન્દ્ર પિતાના હુકમથી બંધ કરાવી દીધું.
For Private And Personal Use Only