SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१५ arraran टीका भ० ८ मल्लीभगद्दीक्षोत्सव निरूपणम् घोष्यते किमिच्छयं-किमिच्छकम् इच्छानुसारं दीयते बहुविधिकम् । सुरासुरदेव दानवनरेन्द्र महितानां =अर्हतां तीर्थंकराणां निष्क्रमणे ॥ १ ॥ ततः खलु मल्ली अर्हन् अस्य - ' मणं पहारेह ' मनसि प्रधारयति, इत्यनेन सम्बन्धः । किं मधारयतीत्याह- 'संवच्छरे' संवत्सरे खलु त्रीणि कोटिशतानि अष्टादश च भवन्ति कोटयः । अशीतिशतसहस्राणि स्वर्णदीनाराणि तीर्थकर निष्क्रमणे दातव्यानि भवन्ति इमामेतद्रूपामर्थसंपदं खलु दत्वा निष्क्रमामि दीक्षां ग्रहीष्यामि इति ॥ सू० ३७ ॥ मूम् - तेणं कालेणं तेणं समएणं लोगंतिया देवा बंभलोए कप्पे रिट्टे विमाणे पत्थडे सएहिं२ विमाणेहिं सरहिं२ पासायवडिसएहिं पत्तेयं२ चउहिं सामाणियसाहस्सीहि तिहिं परिसाहिं सतहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं य बहूहिं लोगंतिएहिं देवेहिं सहिं संपवुिडा महया हयनदृगीयवाइय जाव खेणं दिव्वाई भोग भोगाई समय में " मांगो मांगो " ऐसी घोषणा कराई जाती है और अनेक प्रकार का किमिच्छक ( तुम्हारी क्या इच्छा है ) दान भी दिया जाता है । (तएण मल्ली अरहा संवच्छरणं तिन्नि कोडिसया अट्ठासीतिं च होति कोडीओ असितिं च सयसहस्साइं इमेयारूवं अत्थ संपयाणं दलहत्ता निक्खमोमित्ति मणं पहारेइ ) अबमल्ला अरिहंत ने एक साल में तीन सौ करोड़-तीन अरब अट्ठासी करोड़ ८० लाख स्वर्ण दीनारें तीर्थंकर निष्क्रमण ( दीक्षा अवसर पर ) में दातव्य होती हैं सौ मैं इतनी अर्थ संपत्ति देकर दीक्षा ग्रहण करूँगा " ऐसा मन में निश्चित विचार किया। सूत्र ३७ 16 " 15 જાતનું ‘ કિમિચ્છક ’ (તમારી શું ઈચ્છા છે ? ) દાન પણ આપવામાં આવે છે. ( aणं मल्ली अरहा संच्छरेण तिन्नि कोडिसया अट्ठासीति च होंति कोडीओ असिति च सयसहस्साई इमेयारूवं अत्थसंपयाणं दलइत्ता निक्खमो मिचिमणं पहारे) હવે મલ્લી અરહતે “ એક વર્ષમાં ત્રણસેા કરાડ, ત્રણ અબજ, અઠયાશી કરોડ એંશી લાખ સેાના મહેારા તીર્થંકર નિષ્ક્રમણ ( દીક્ષાના સમયે ) માં આપવામાં આવે છે તે હું આટલી અર્થ સપત્તિ આપીને જ દીક્ષા ગ્રહણુ કરીશ ” આ પ્રમાણે મનમાં ચાસપણે વિચાર કર્યો. ॥ સૂત્ર "( "" ३७ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy