SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ५०४ वाताधकियानसूत्रे आसत्थस्स वीसत्थस्स सुहासणवरगयस्त तं विपुलं असणं४ परिभाएमाणा परिवसे माणा विहरांति, तएणं मिहिलाए सिंघाडग जाव बहुजणो अण्णमण्णस्स एवमाइवखइ एवं भासइ, एवं पन्नवेइ, एवं परू, एवं खलु देवाणु ! कुंभगस्स रण्णो भवणंसि सव्वकामगुणियं किमिच्छयं विपुलं असणं४ वहुणं समणाण य जाव परिविसज्जइ । Acharya Shri Kailassagarsuri Gyanmandir " वरवरिया घोसिज्जइ, किमिच्छियं दिजइ बहुविहीयं । सुरअसुरदेवदानव नरिंद महियाणं निक्खमणे ॥१॥ तपूर्ण मल्ली अरहा संवच्छरणं तिन्निकोडिसया अट्ठासीतिं च होंति कोडिओ असितिं च सय सहस्साइं इमेयारूवं अत्थ संपयाणं दलइत्ता निक्खमामित्ति मणं पहारेइ ॥ सू० ३७ ॥ टीका- ' तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये सौधर्म कल्पे शक्रस्य = इन्द्रस्य, आसनं चलनस्म, ततः खलु शको देवेन्द्रः = देवानां मध्ये परमेश्ववान् देवराज आसतं चरितं पश्यति दृष्ट्वा 'ओहिं' अवधि' परंज' प्रयुङ्क्ते, केन कारणेन ममासनं चलतीत्येतस्मिन् विषये स्वकीयो रोग नयति स्मेत्यर्थः । प्रयुज्य = अवधिज्ञानेन 'आभोएइ ' आभोगयति = विलोकयति, मल्लो अर्ह संपति , ' तेणं कालेणं तेणं समएणं' इत्यादि । टीकार्य - ( तेणं कालेणं तेणं समए) उस काल और उस समय में (सक्का चलइ ) इन्द्र का आसन चलायमान हुआ (तएण सक्के देविंदे देवराया आसणं चालियं पासर, पासित्ता ओहिं परंजइ, परंजिमल्लि अरहं ओहिणा आभोएइ) देवों के बीच में परम ऐश्वर्यवान् " तेणं कालेणं तेणं समएणं " इत्यादि ॥ टीडार्थ - (तेण कालेन तेण समरण ) ते अजे भने ते वच्यते ( सक्क राण चइ ) न्द्रनुं आसन रासी उउयु. ( तणं सक्के देविंदे देवराया आसणं चालियं पास, पासिता ओहिं परं जइ, परंजित्ता मल्लि अरहं ओहिणा आभोएइ ) For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy