________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंगारागीटी अ० ८ पइरानजातिस्मरणादिनिरूपणम् ॥ कारेण सत्करोति, यावत्-प्रतिविसर्जयति । ततः खलु ते नितशत्रुप्रमुखाः कुम्भकेन राज्ञा विसनिताः सन्तः, यत्रैव स्वनि २ राज्यानि, यौव नगराणि तवोपागच्छन्ति, आगत्य स्वानि २ राज्यान्युसंध विहरन्ति । ततः खलु मल्ली अन् संवच्छरावसाणे' संवत्सरावसानेातौं सत्यां । निक्ख मिस्सामि ति' निष्क्रमिष्यामोति दीक्षा ग्रहीयामोति मनसि धारयतिनिश्चिनोति स्म ।। सू० ३६।। ___ कुंभक राजाने भी उन जितशत्रू प्रमुख राजाओं का विपुल अशनादि रूप चतुर्विध आहार से तथा पुष्प; वस्त्र; गंध माल्यादि से सत्कार किया। ( जाव पडिविलम्जेइ ) यावत फिर उन्हे विसर्जित कर दिया। (तरणं ते जियसत्तू पामोक्खा कुंभरणं रणगा विसज्जित्ता समाणा जेणेव साइं साइं रज्जाइं जेगेव नगराइं तेणेव उवागच्छंति उवागच्छित्ता सगाइ रज्जाइं उवसंपन्जिता विहरंति तएणं मल्ली अरहा संवच्छ रावसाणे णिक्खमिस्सामि त्ति मणं पहारेइ ) कुंभक राजा के द्वारा वि. सर्जित होते हुए जितशत्र प्रमुख राजा जहाँ अपने २ राज्य और उन में भी जहां अपने ५ महल थे वहां आये । वहां आकर वे सब अपने २ राज्य कार्यों में संलग्न हो गये। __वर्ष समाप्त होने पर दीक्षा धारण करूँगा ऐसा मल्लि प्रभुने निश्चित विचार कर लिया । सून्न " ३६" माथी तमा पु०५, १२, मध, भाक्ष्य पोथी सला२ ४या. (जाव परिविसज्जेइ ) त्या२मा तेमाने विहाय ४ा.
(तएणं ते जियसत्तू पामोक्खा कुंभए ण रण्णा विसज्जित्ता समाणा जेणेव साई साई रज्जाई जेणेव नगराइं तेणेव आगच्छंति, उवागच्छित्ता सगाई रज्जाइं उत्रसंपज्जित्ता विहरंति, तएणं मल्ली अरहा संवच्छरावसाणे णिक्खमिस्सामि त्ति मणं पहारेइ)
કુંભક રાજાને ત્યાંથી વિદાય થઇને જીતશત્રુ પ્રમુખ રાજાએ જ્યાં પિતપિતાનું રાજય અને તેમાં પણ જ્યાં પિતપોતાના મહેલે હતા ત્યાં ગયા. ત્યાં જઈને તેઓ બધા પોતપોતાના રાજકાજમાં પરોવાઈ ગયા.
એક વર્ષ પછી દીક્ષા ધારણ કરીશ, મલી પ્રભુએ આ જાતને ચિક્કસ विया२ ४२ बीघा तो. ॥ सूत्र "3" ॥
For Private And Personal Use Only