________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ०८ पहरानजातिस्मरणादिनिरूपणम् ४३ सकारेइ जाव पडिविसजेइ, तएणं ते जियसत्तपामोक्खा कुंभएणं रण्णा विसज्जित्ता समाणा जेणेव साइं२ रजाइं जेणेव नगराइं तेणेव उवागच्छंति, उवागच्छित्ता सगाई रजाइं उवसंपजित्ता विहरंति, तएणं मल्ली अरहा 'संवच्छरावसाणे निक्खमिस्सामि' ति मणं पहारेइ ॥ सू० ३६ ॥ - टीका-'तएगं तेसिं' इत्यादि । ततस्तदनन्तरं खलु तेषां जितशत्रुप्रमुखाणां पण्णां राज्ञां, मल्ल्या विदेहराजवरकन्याया अन्तिके समीपे ' एयम' एतमर्थ= पूर्वभववृत्तान्तरूपमुक्तमर्थ श्रुत्वा-आकर्ण्य, निशम्य-हृद्यपधार्य, शुभेन परिणामेन प्रशस्तेनाध्यवसायेन लेश्याभिः 'विसुज्झमाणीहिं' विशुध्यन्तीः 'तयावरणिज्जाणं' तदावरणीयानां ज्ञानावरणीयादीनां, कर्मणां क्षयोपशमेन ' ईहावोहमग्गगगवेषणं' इहाऽपोहमार्गग गवेगम्-ईहा- अर्थ विशेष विषयकसमालोचनाभिमु वो मतेा
__ 'तएण तेसिं जियसत्तू पामोक्खाण' इत्यादि ।
(तएणं ) इस के बाद (तेसिं जियसत्तूपामोक्खाणं छण्हं रायाणं मल्लीए विदेहरायवरकन्नाए अंतिए एयमलु सोच्चा णिसम्म, सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहि तयावर णिज्जाणं. कम्माणं खओवसमेणं ईहावोयमग्गणगवेसणकरेमाणाणं सण्णि जइस्सरणे समुप्पन्ने ) उम जितशत्रु प्रमुख छहों राजाओं को जब उन्हों ने विदेहराजवर कन्या मल्ली कुमारी से इस प्रकार सुना और उसका मन से अच्छी तरह विचार किया-तो शुभ परिणाम से प्रशस्त अध्यवसाय से लेश्याओं की विशुद्धि से, तथा तदावरणीयकर्मों के
'तएणं तेसि जियसत्तू पामोक्खाणं' इत्यादि ।
टीकार्थ-(तेसि जियसत्तू पामोक्खाणं छण्हं रायाणं मल्लीए विदेहरायवरकन्नाए अंतिए एयमदं सोचा णिसम्म, सुभेणं परिणामेणं पसत्येणं अज्झरसाणेणं लेसाहि विसुज्झमाणीहिं तयावरणिज्जाणं० कम्माणं खओवसमेणं ईहावोयमगणगवेसण करेमाणाणं सण्णिजाइस्सरणे समुप्पन्ने )
જીતશત્રુ પ્રમુખ છએ રાજાઓએ જ્યારે વિદેહરાજવર કન્યા મલી. કુમારીના મુખથી આ બધી પૂર્વભવની વિગત સાંભળી અને મનમાં તેના ઉપર સારી પેઠે વિચાર કર્યો ત્યારે શુભ પરિણામથી, પ્રશસ્ત અધ્યવસાયથી લેયાઓની વિશુદ્ધિથી તેમજ તદાવરણીય કર્મોના ક્ષપશમથી, ઈહા, અહિ
For Private And Personal Use Only