________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृतपणी टी० अ० ८ कनकमयपुत्तलिस्वरूपनिरूपणम्
મ
ततस्तदन्तरं खलु सा मल्ली विदेहराजवरकन्या तान् जितशत्रुप्रमुखान् राज्ञ एवं = वक्ष्यमाणप्रकारेणावादीत् हे देवानुप्रियाः ! किं= केन कारणेन खलु यूयं स्वकैरुत्तरीयै यावत्-नासिकाः पिधाय पराङ्मुखास्तिष्टथ ?, ततः खलु ते जितशप्रमुखाडा मल्लों विदेहराजवरकन्याम्, एवं वक्ष्यमाणप्रकारेण वदन्ति हे देवानुप्रिये ! एवं खलु वयमनेनाशुभेन-अनिष्टतरेण दुरभिणा गन्धेन, अभिभूताः सन्तः स्त्रकैः २ यावत् - उत्तरीयैः स्वस्त्र नासिकां पिदाय पराङ्मुखाः, 'चिट्ठामो ' तिष्ठामः स्थिताः स्मः ।
(पिहित्ता परम्मुद्दा चिति' तरणं सा मल्ली विदेहरायवरकन्ना ते जियसत्तू पामोक्खे एवं वयासी) और दूसरी तरफ मुख करके बैठ गये । जब मल्ली कुमारी विदेहराजवर कन्या ने उन्हें इस प्रकार देखा तो वह बोली- (किष्ण तुम्भं देवाणुप्पिया ! सऍहिँ २ उत्तरिज्जेहिं जाव परम्हा चिट्ठह तण ते जियसत्तू पामोक्खा मल्ली विदेह रायवर कन्नं एवं वयंति ) हे देवानु प्रियो ! आप लोग क्यों अपने अपने उत्तरीय वस्त्रों से अपनी २ नाक को ढक कर और पुतली की और से मुँह फेरकर बैठ गये हैं । मल्ली कुमारी विदेहराजवर कन्या की इस प्रकार बात सुन कर उन जितशत्रु प्रमुख छहों राजाओं ने उससे ऐसा कहा
( एवं खलु देवाणुप्पिए अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो ) हे देवानुप्रिये ! हमलोगो से यह अशुभ गंध सहन नही हो रही है अतः हम लोग अपने २ उत्तरीय (पिहित्ता परम्मुद्दा चिति तएणं सा मल्ली विदेहरायवरकन्ना तं जियसत्तू पामोक्खे एवं वयासी )
અને તેઓ બધાં માં ફેરીને બેસી ગયા. જ્યારે વિહરાજવર કન્યા મલ્લીકુમારી તેઓને આ પ્રમાણે કરતાં જોયા ત્યારે તેણે કહ્યું—
( कि तु देवाणुपिया ! सएहि २ उत्तरिज्जेहिं जाव परम्मुहा चिट्ठह तरणं ते जियसत्तू पामोक्खा मल्लिं विदेहरायवर कन्नं एवं वयंति )
હે દેવાનુપ્રિયા:! તમે લેાકેા શા કારણથી પેાતાનું નાક ઉત્તરીયવસ્રના છેડાથી દાખીને પ્રતિમાના તરફથી માં ફેરવી બેસી ગયા છે?
વિદેહરાજવર કન્યા મલ્ટીકુમારીની આ વાત સાંભળીને જીતશત્રુ પ્રમુખ છએ રાજાઓએ તેને કહ્યું—
( एवं खलु देवाशुप्पिए अम्हे इमेणं असुभेणं घेणं अभिभूया समाजा सहि २ जाव चिह्नामो )
For Private And Personal Use Only