SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका अ० ८ षडूराजयुद्ध निरूपणम् ४५७ 1 जिका जनितहर्ष : = चोक्षा परिव्राजिका वचनश्रवणानन्तरसंजातमल्ली विषयकानुरागः, दूतं शब्दयति, शब्दयित्वा' जाव पहारेत्थगमणाए यावत् मिथिलां गन्तुमादिष्टवान् ततः स दूतस्तदाज्ञानुसारेण प्राधारयद् गमनाय मिथिलां गन्तु प्रवृत्तः । इति षण्णामपि राज्ञां सम्बन्धः पृथक् २ प्रोक्तः ॥ ०३१ ॥ मूलम् - तणं तेसिं जियसत्तू पामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तरणं छप्पि - यदूया जेणेव मिहिला तेणेव उवागच्छिंति, उवागच्छित्ता मिहिलाए अग्गुजाणंसि पत्तेयं २ खंधावारनिवेस करेंति, करिता मिलिं रायहाणि अणुपविसंति, अणुपविसित्ता जेणेव कुंभए तेणेव उवागच्छंति, उवागच्छित्ता पत्तेयर करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कट्टु साणं२ राईणं वयणाई निवेदेति, तपणं से कुंभए तेसिं दूयाणं अंतिए एयमहं सोच्या आसुरुते जाव तिवलियं थी उसी दिशा तरफ वापिस चली गई । चोक्षा परिव्राजिका के वचन सुनने के बाद जिसे मल्ली कुमारी के विषय में अनुराग उत्पन्न हो गया है ऐसे उस जितशत्रु राजा ने दूत को बुलाया और उस से मिथिला जाने के लिये कहा - वह दूत भी अपने राजा की आज्ञानुसार मिथिला नगरी तरफ जाने के लिये वहां रवाना हो गया। सूत्र ३१ "6 For Private And Personal Use Only " તરફ પાછી જતી રહી. ચેાક્ષા પરિત્રાછકાના માંથી મલ્લીકુમારીના સૌંદર્ય વિશે પ્રશ’સાજનક શબ્દો સાંભળીને જેના મનમાં તેના માટે અનુરાગ ઉત્પન્ન થયા છે એવા તે જિતશત્રુ રાજાએ કૂતને ખેલાવ્યે અને તેને મિથિલા જવા માટે આજ્ઞા કરી. કૃત પેાતાના રાજાના હુકમ પ્રમાણે મિથિલા નગરી તરફ ४वा उपडी गयो. ॥ सूत्र ‘“ ३१” ॥ ब्रा ५८
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy