SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाताधर्मकथासूत्र प्रसिद्धः जनपद: देशः आसीत् तत्र तस्मिन् देशे 'कंपिल्लपुरे' काम्पिल्यपुरे' =काम्पिल्यपुरनामके, 'नयरे' नगरे, जितशत्रुर्नाम राजा पश्चालाधिपतिरासीत्, तस्य खलु जितशत्रो राज्ञो धारिणीप्रमुखा देवोसहस्रम् ‘ओरोहे ' अरोधे अन्तः पुरे आसन् । ___इतश्च मिथिलायां नगयां खलु चोक्खा' चोक्षाचोक्षानाम्नी परिव्राजिका ऋग्वेद-यावत्-चतुर्वेद परिनिष्ठिता श्रुतिस्मृत्यादिसकलशास्त्राभिज्ञा चाप्यासीत् । ततस्तदन्तरं सा चोला परिव्राजिका मिथिलायां नगयों बहूनां राजेश्वर-यावत् राजेश्वरतलवरकौटुम्बिकमाण्ड विकश्रेष्ठिसार्थवाहमभृतीनां पुरतः = अग्रे, दानधर्म च शौचधर्म च तीर्थाभिषेकं तीर्थजलस्नानधर्म च आख्यापयन्ती-आख्यानम् -आख्यातां कुर्वती कथयन्तीत्यर्थः, प्रज्ञापयन्ती सम्यग बोधयन्ती, प्ररूपयन्ती नामसे प्रसिद्ध है) था। उस देशमें कांपिल्यपुर नामका नगर था। उसमें पंचाल देश के अधिपति जित शत्रु राजा रहते थे। (तस्सणं जियस. तुस्स धारिणी पामोक्खं देवीसहस्सं ओरेहे होत्था ) उस जित शत्रु राजा के अन्तः पुर में धारिणी प्रमुख ? एक हजार देवियां थीं। (तत्थ णं मिहिलाए चोक्खानामं परिव्वाइया रिउव्वेय जाव परिणिढिया यावि होत्था) इस तरह मिथिला नगरी में ऋग्वेद आदि चारों वेदों की तथा स्मृति आदि समस्त शास्त्रों की परिज्ञाता चोक्षा नाम की परिव्रा. जिका भी रहती थी-(तएणं सा चोक्खा परिवाइया मिहिलाए बहणं राइसर जाव सत्यवाहपभिइणं पुरओ दाणधम्मंच सोयधम्मंच तित्था भिसेयंच आघवेमाणी पण्णवेमाणी परवेमाणी उवदंसेमागी, विहरह) હતો. તે દેશમાં કાંપિલ્યપુર નામે નગર હતું. તેમાં પંચાલ દેશના અધિપતિ જિતશત્રુ રાજા રહેતા હતા. ( तस्सणं जियसत्तुस्स धारिणी पामोक्ख देविसहस्सं ओरहे होत्था) જિતશત્રુ રાજાના રણવાસમાં ધારિણી પ્રમુખ એક હજાર રાણીઓ હતી. (तत्थणं मिहिलाए चोक्खानामं पहिव्वाइया रिउव्वेय जाव परिणिट्ठिया याविहोत्था) મિથિલા નગરીમાં સર્વેદ વગેરે ચારે વેદે તેમજ સ્મૃતિ વગેરે બધા શાને જાણનારી ચક્ષા નામે એક પરિત્રાજિકા રહેતી હતી. (तएणं सा चोक्खा परिवाइया मिहिलाएं बहूणं राई सरजाव सत्यवाहपभिइणं पुरओ दाणधम्गं च सोयधम्मं च तित्थाभिसेयं च अधवेमागी पण्णवे माणी परूवेमाणी उवहंसेमाणी विहरइ) For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy