________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी० अ० ८ जित नृपवर्णनम् समुत्पन्न तद्विषयकानुरागवानित्ययः। एवंभूतः सन् दुतं शब्दयति शब्दयित्वा एवमवा दीत्-'तहेव' तथैव-काशीराजः शङ्खः स्वदूतमुक्तवान् , तद्वदित्यर्थः, यावत् प्राधारयद् गमनाय अदीनशत्रो राज्ञ आज्ञया स दूतो रथारूढः सन् यौव मिथिला नगरी तत्रैव गन्तुं प्रवृत्त इत्यर्थः । इति पञ्चमस्यादीनशत्रुनामकस्य राज्ञः सम्बन्धः कथितः ।। सू० २९॥
मूलम्-तेणं कालेणं तेणं समएणं पंचाले जणवए कंपिल्ले पुरे नयरे, तत्थणं जियसत्तू नामं राया पंचालाहिवई होत्था, तस्सणं जियसत्तस्स धारिणी पामोक्खं देविसहस्सं ओरेहे होत्था, तत्थणं मिहिलाए चोक्खा नाम परिव्वाइया रिउव्वेद जाव परिणिठिया यावि होत्था, तएणं साचोक्खा परिवाइया मिहिलाए बहणं राईसर जाव सत्थवाह पभिइणं पुरओ दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पण्णवे. है। (तएणं अदीणसत्तू पडिरूवजणियहासे दूयं सद्दावेइ, सद्दावित्ता एवं वयासी तहेव जाव पहारेत्थ गमणाए) इस प्रकार चित्रकर के मुख से सुनकर राजा ने उसे अपने राज्य में रहने के लिये खुशी से आज्ञा प्रदान कर दिया। चित्र के देखने से जिन्हें मल्लि विषयक अनुराग उत्पन्न हो गया है ऐसे उन कुरूदेशाधिपति अदीन शत्रु राजा ने अपने दूत को बुलाया-और, बुलाकर जिस प्रकार काशीराजा शंख ने अपने दूत से कहा था-उसी तरह इन्होंने भी उससे कहा ! की आज्ञा प्राप्त कर वह दूत रथ पर आरूढ हो जहाँ मिथिला नगरी थी उस और चल दिया ।। सूत्र २९॥ ___तएणं अदीणसतू पडिरूवजणियहासे दूयं सदावेइ सदावित्ता एवं वयासी तहेव जाव पहारेस्थ गमणाए)
આ રીતે ચિત્રકારના મથી બધી વિગત સાંભળીને રાજાએ તેને પિતાના રાજ્યમાં રહેવાની આજ્ઞા આપી દીધી. ચિત્રને જોઈને જ અદીનશત્રુ રાજાના મનમાં મલ્લિકુમારી માટે અનુરાગ ઉત્પન્ન થઈ ગયા. રાજાએ તુરત એક હતને બોલાવ્યા અને જેમ કાશીરાજ શંખે પિતાના દૂતને કહ્યું હતું તે પ્રમાણે જ તેણે પણ પિતાના દૂતને કહ્યું. આજ્ઞા મેળવીને દૂત રથ ઉપર સવાર થયે અને જે તરફ મિથિલા નગરી હતી તે તરફ રવાના થશે. સૂત્ર “૨૯”
For Private And Personal Use Only