________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९४
ज्ञाताधर्म कथासूत्रे
यादृशं खलु अस्याः सुबाहुदारिकाया मज्जनकम् ? | यतस्तदनन्तरं खलु स वर्ष - धरः =अन्तःपुररक्षकः पण्डपुरुषः, रुक्मिणं करतलपरिगृहीतं शिर आवर्त दशनखं मस्तकेऽञ्जलिं कृत्वा एवमवादीत् एवं खलु हे स्वामिन् ! अहम् अन्यदा - अन्यस्मिन् समये युष्माकं दौत्येन = दूतो भूत्वा मिथिला राजधानीं प्रतिगतः, तत्र खल मया कुम्भकस्य राज्ञो दुहितुः = पुत्र्याः प्रभावत्या देव्याः प्रभावतीदेव्या आत्मजाया:=अङ्गजातायाः मल्लया: = मल्लीनाम्न्याः, विदेहराजवरकन्यकायाः यद् मज्जनकं दृष्ट, तस्य खलु मज्जनकस्य = मल्लीमज्जनकस्य, इदं सुबाहुदारिकाया मज्जनकं शवस्त्रहसतमामपि=लक्षामपि कलां शनाया अंश 'न अग्वे' नार्हति न प्राप्नोती
नो वाइसरस्स वा कहिं चि एयारिसए मज्जणए दिट्ठपुग्वे जारिसएणं इमीले सुबाहुदारियाए मज्जणए ) बुलाकर उससे ऐसा कहा - हे देवानुप्रिय ! तुम हमारे दूत होकर अनेकग्रामों में आकरों में नगरों एवं घरों में जाते रहते हो, तो कहो तुमने पहिले ऐसा स्नपन महोत्सव कही किसी राजो का किसी ईश्वर का किसी व्यवहारी का किसी सार्थवाहक अथवा किसी श्रेष्ठी का देखा है जैसा कि इस सुबाहु दारिका का यह हुआ है ।
(तरण से वरिसधरे रुप्पि करयल० एवं क्यासी- एवं खलु सामी अहं अन्नया कयाई तुम्भेणं दोच्चेणं मिहिलं गए, तत्थणं मए कुंभकस्स reat धूयाए पभावईए देवीए अन्तयाए मल्लीए विदेह रायकन्नगाए मज्जणए चिट्ठे, तस्स णं मज्जणगस्स हमे सुबाहुदारियाए मज्जणए सयसहस्सइमपि कलं न अग्घे ) ऐसा सुनकर उस बर्ष धरने दोनों हाथों की अञ्जलि बनाकर और उसे मस्तक पर चढाकर रुक्मी राजा से इस चिएयारिसए मज्जणए दिट्ठ पुग्वे जारिसए णं इमी से सुबाहुदारियाए मज्जणए ખેલાવીને તેમણે આ પ્રમાણે કહ્યું——“ હૈ દેવાનુપ્રિયા ! તમે અમારા ડૂતના રૂપમાં ઘણા ગ્રામા, આકારા, નગરે અને ઘરમાં અવર-જવર કરતા રહે છે તે ખતાવા કે તમે પહેલાં એવા સુબાહુ દારિકા જેવા સ્વપન મહેાત્સવ કાઇ રાજા, ઇશ્વર, કાઈ વ્યવહારી, કેાઈ સાવાહ અથવા કેાઈ શ્રેષ્ઠિને ત્યાં જોયા છે?
( ari से वरिसधरे रुप्पि करयल० एवं वयासी एवं खलु सामी ! अहं अनया कयाई तुम्भेणं दोच्चेणं मिहिलं गए तत्थ णं मए कुंभगस्स रन्नो धूयाए भाई देवीए अत्ताए मल्लीए विदेह रायकन्नगाए मज्जणए दिट्ठे, तस्स णं मज्जणगस्स इमे सुबाहुदारियाए मज्जणए सयसहस्सइपि कलं न अग्धेइ )
આ પ્રમાણે સાંભળીને તે વધરે અને હાથની અંજલી બનાવીને તેને મસ્તકે સૂકીને રુકમી રાજાને કહ્યું કે હે સ્વામી ! હું કોઈ વખત તમારા ત
For Private And Personal Use Only