________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणी टीका अ०८ अङ्गराजचरिते तालपिशाचवर्णनम् ३३१ शोऽट्टहासं विनिर्मुञ्चत् , ' नीलुप्पलगवलगुलिय अंयसिकुसुमप्पगास ' नीलोत्पल गवलगुलिकातसीकुसुमप्रकाशं नीलोत्पलं नीलकमलं, गवलं-महिशशृङ्गं, गुलिका =कृष्णवर्णवस्तुविशेषः प्रसिद्धः, अतसीकुसुमम् , अतसी अलसीनाम्नामसिद्धो धान्यविशेपस्तस्य कुसुमं=पुष्पं, तद्वत् प्रकाशो वर्णों यस्य स तथा तम् , नीलकमलादिसदशवर्णमित्यर्थः, खुरधारं क्षुरधारं क्षुरस्येव धारा यस्य स तत्तथा तम् अतितीक्ष्ण धारमित्यर्थः, असि = कृपाणं, गृहीत्वा, अभिमुहमावयमाणं ' अभिमुखमापतत् पश्यन्ति सर्वेऽपि सांयात्रिकाः अरहन्नकप्रमुखा अवलोकन्ते स्म ॥ मू० १९ ॥
मूलम्तएणं ते अरहण्णगवज्जा संजत्ताणावावाणियगा एगं च णं महं तालपिसायं पासंति तालजंघं दिवं गायाहिं बाहाहिं फुट्टसिरं भमरणिगरवरमासरासिमहिसकालगं भरियमहवन्नं सुप्पणहं फालसरिसजीहं लंबो, धवलवट्टअसिलिट्र तिक्खथिरपीणकुडिलदाढीवगूढवयणं विकोसियधारासिजुयलसमसआ रहा है। बार बार तो यह अट्टहास करता था । ( नीलुप्पलगवल गुलिय अयसि कुसुमप्पगासं खुरधारं असि गहाय अभिमुह मावय माणं पासंति ) नीलकमल, गवल-महिष शृंग, गुलिका-कृष्ण वर्णक विशेष, अलसी पुष्प, के समान इसका सारा शरीर अत्यंत काला था।
यह एक तलवार लिये हुए था, जिस की धारा क्षुरा की धारा के समान तीक्ष्ण थी। उन अरहन्नक प्रमुख सांयात्रिको ने उसे इस तरह से देखा कि वह उस तलवार को लेकर हम लोगों की ओर आरहा है । सूत्र " २०" કરી રહ્યો હતો. તેને જોઈને એમજ લાગતું હતું કે તે જાણે ગર્જના કરતા સામે આવી રહ્યો હોય તે વારંવાર અટ્ટહાસ “ખડખડાટ કરીને હસવું” કરતો હતો.
(नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं खुरधारं असिं गहाय अभिमुह. मावयमाणं पासंति )
નીલકમળ, ગવલ, કપડાંનાં ગુલિકા-કૃષ્ણવર્ણક વિશેષ, અળસીના પુષ્પની જેમ તેનું શરીર ઘણું કાળું હતું.
તેના હાથમાં છરાનીધાર જેવી તીક્ષણ ધારવાળી તલવાર હતી. અરહજ્ઞક પ્રમુખ સાંયાત્રિકોને એમ થયું કે તે પિશાચ હાથમાં તલવાર લઈને તેમની त२६ ॥ ५सी मावी रह्यो छे. ॥ सूत्र “२०" ॥
For Private And Personal Use Only