________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३३
शाताधर्मकथासूत्र जयरवेण उच्चस्वरयुक्त जथ जय वनिता प्रक्षुभितमहासमुद्ररवभूतामिव वायु प्रक्षोभजनितमहासागरध्वनिव्याप्तामिव मेदिनी = पृथविं प्रचुरनादवती कुर्वाणा एकदिर्श एकस्यां दिशि संयात्रानौका वाणिजका नावं नौकायानं दूरूढाः आरोहंति स्म ।
ततस्तदनन्तरं 'पुस्समाणवो' पुष्पमानवः-मागधो मङ्गलपाठकः 'वक्कमदाहु' वाक्यमुदाह-मङ्गलवचनमुक्तवान् तदाह-हंभो इत्यादि हे नौकायात्रिकाः 'सव्वेसिमविभे' सर्वेषामपि युष्माकम् अर्थसिद्धयो भवतु, उपस्थितानि कल्याणानि भवन्तु तथा प्रतिहितानि सर्वपापानि भवन्तु सर्वविघ्नाः प्रतिहता विनष्टा भवन्त्वित्यर्थः । ' जुत्तो' युक्तः 'पूसो ' पुष्पः पुष्पाख्यो नक्षत्रविशेषः अनूकूलेन चन्द्रमसा युक्त इत्यर्थः । पुष्पनक्षत्रं यात्रायां प्रशस्तम् तथ चोक्तंहणायजयरवेणं पक्खुभित्तमहासमुहरवभूयंपिव मेइणि करेमाणा ) उत्कृष्ट सिंहनाद जैसी जय जय ध्वनि से वायु के प्रक्षोभ से जनित महासागरकी ध्वनि से व्याप्त हुई की तरह मेदनी को करते हुए (संज्जुसा नावा वाणियगा एगदिसिं णावं दुरूढा ) वे सांयात्रिक पोत वणिक् नोव पर सवार हुए। ___ (तओ पुस्समाणवो वक्कमुदाहु ) इतने में ही मंगल पाठक-चारण-ने मंगल ध्वनि की (हंभो सन्वेसिं भविभे अथसिद्धीओ उवहि ताई कल्लाणाई, पडियाई सव्व पावाई, जुत्तो पूमो, विजओ मुहुत्तो अयंदेसकालो ) हे हे नौका यात्रिकों ! आप सब को अर्थ की सिद्धि हो, सब कल्याण आपके लिये सदा उपस्थित रहें, समस्त प्रकार के विघ्न आपकी इस मांगलिक यात्रा में नाश हों पुष्प नक्षत्र का अनुकूल चन्द्रमा के साथ योग रहा है यात्रा में पुष्प नक्षत्र का योग प्रशस्त होता (महया उक्किठसीहणायजयरवेणं पक्खुभित्तमहासमुद्दरवभूय पित्र मेइणि करेमाणा)
પવનથી-ક્ષુબ્ધ મહાસાગરના સર્વત્ર વ્યાપ્ત થયેલા અવનીની જેમ સિંહનાદ ज्य य पनिथी पृथ्वीने शहि ४२ता (सुज्जुत्तानावा वाणियगा एगदिसिंणावं दुरूढा) ते समये मालिस मेटले 3 या२णे. मे म पनि यो:
(भो सव्वेसिमविभे अत्थसिद्धीओ उवहिताई कल्लाणाई पडियाई सव्वपावाई, जुत्तो पूसो विजओ मुहुत्तो अयंदेसकालो )
હે પિતવણિકે ! તમને બધાને અર્થની સિદ્ધિ થાય તમને સદા કલ્યાણ પ્રાપ્ત થાઓ, મંગળયાત્રાના તમારા બધા વિનાશ પામો અત્યારે ચન્દ્રની સાથે પુષ્ય નક્ષત્રને અનુકૂળ યંગ થઈ રહ્યો છે. ( યાત્રામાં પુષ્ય નક્ષત્રને યોગ
For Private And Personal Use Only