SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका अ० ८ कोसलाधिपतिस्वरूपनिरूपणम् १०५ तद्-तस्मात् यूयं मालाकारान् शब्दयत, शब्दयित्वा एवं पदत-एवं खलु पद्मावत्या देव्याः कल्ये प्रभाते नागयज्ञक नाग महोत्सवो भविष्यति तद्-तस्माद् यूयं खलु हे देवानुप्रियाः जलस्थल नभावरमभूतं जलोत्पन्नं विकसितं प्रचुरंदशाध वर्ण पञ्चवर्णमाल्यं कुसुमजातं माल्यं च नागर हे संहरत-समानयत.एकंच खलु महत् श्रीदामकाण्डमुपनयत. समानयत । ततः खलु जलस्थलज भास्वर प्रभूतेन दशावणेन माल्येन-'जाणाविक पनि-विइयं नानाविध भक्ति सुरचितम् अनेकप्रकारकचित्ररचना सुशोभित, पुप्पमण्डपं विसर तेति सम्बन्धः, पुनः कथंभूतं तदित्याह-'हंसमियमउ. रकोंच सारसचकवायमयणसालकोइलकुलोक्वेवं हंसमृगमयरक्रोश्चसारसचक्रवाक मदन शालकोकिल कुलोपपेतम्-हंसादि कोकिलान्ताः प्राग व्याख्याताः, तेषां कुलैः समूहैश्चित्ररूपैरुपपेत्तं युक्तं, 'ईहामियजावभत्तिचित्तं ' ईहामृग यावद् भक्तिचित्रम् तं तुम्मे लालागारे सदावेह, सदावित्ता एवं वदह एवं खलु पउमावईए देवीए कलं नाम जण भविता ) बुलाकर उन से उस ने ऐसा कहा देवानुप्रियो ! मेरे यहां कल नागमहोत्सव होगा-इसलिये तुम लोग मालियों को बुला-और बुलाकर उन से ऐसा कहो-कि पद्मादेवी के कल नाग यज्ञ होगा । (तं तुम्भेणं देवाणुपिया ! जल थलय० दसद्धवन्नं मल्लं णागपश्यसि ताहरह ) मो तुम सब हे देवानुप्रियो ! जलथल में उत्पन्न हुए विकसित पंचवण के पुष्पों को नागघर पर पहुँचाओ और साथ में एक महान श्रीदामकाण्ड को भी। (तएणं जलथल. दसवाने की मल्लेशं जागा विहमतिसु विरूयं हँस मिय मउर कोंच सारसचकवायमयणामालकोइलकुलोवधेयं ईहामिय जाव भत्तिचित्त ___“ सदाबित्ता एवं कयासो एवं खलु देवाणुप्पिया मम कल्लं नाग जण्णए भविस्सह. तं तुझे मालागारे गदावेह सदाचित्तानदह एवं खलु पउमावईए देवीए कल्लं नागनाए भविसा" લાવીને તેમને કહ્યું- “દેવાનુપ્રિયે ! મારે ત્યાં આવતી કાલે નાગ મહોત્સવ થશે. રોથી તમે માળીઓને બેલા અને બોલાવીને તેમને એ प्रमाणे से पावती देवीने त्यांना महोत्सव 20. ( त तुभेण देवाणप्पिया! जल थलय, दसवन्न मल्लं जागधरयंसि साहरह) तो દેવાનુપ્રિયે ! તમે બધા જળ થળમાં ઉત્પન્ન થયેલાં પાંચ રંગેના પુપને અને શ્રીદામકાંડને નાગઘરો માં પહોંચાડો. ___ "तएणं जल थल० दसहयो णं मल्लेणं णाणाविह भत्तिसु विख्यं हँस मियमउर काँच सारस चायनयणसाल कोइलकुलोववेयं ईहामिय जाब भत्ति चित्तं नहवं महरिहं विपुलं पूफमंडवं विरएह) मा ३९ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy