________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टीका अ० ८ मोहगृहनिर्माणस्वरूपनिरूपणम् २९५ धिपतिः, एतान् पडपि राज्ञः पुनपुनरवधिज्ञानेन विलोकयन्ती तिष्ठतिस्मेत्यर्थः। ज्ञानत्रयसंपन्ना मल्ली भगवती स्वकीयावधिज्ञानोपयोगेनेदं विदितवती-पूर्वभवस्नेहवशा ते षडपि राजानो मां परिणेतुमागमिष्यन्तीति तेषां प्रतिबोधार्थमुपायो मया विधेय इति भावयति स्मेति भावः । ततस्तदनन्तरं सा मल्ली कौटुम्बिक पुरुषान् आज्ञाकारिणः पुरुषान् शब्दयति=आह्वयति, शब्दयित्वा=आहृय, एवं वक्ष्यमाण प्रकारेण, अवादीत्-हे देवानुप्रियाः ! यूयं खलु अशोकवनिकायामेकं महत्-बृहत् मोहनगृहसंमोहजनकं गृहं ' करेह' कुरुत-निर्मात, कीदृशं तदित्याह ' अणेगखंभसयसन्निविडं' अनेकस्तम्भशतसन्निविष्टम् अनेकानि स्तम्भशतानि सभिविष्टानि संलग्नानि यस्मिन् तत् तथाविधम् । तस्य खलु मोहनगृहस्य बहुमउसका नाम अदीन शत्रु है। वैश्रवण का जीव पांचालाधिपति हुआ है। उसका नाम जितशत्रु है ( तएणं सा मल्ली कोडुबिय पुरिसे सहावेह ) इस प्रकार अपने पूर्वभव के साधियों की परिस्थिति को ज्ञात कर उस मल्ली भगवती ने कौटुम्बिक पुरुषों को बुलाया- ( सहावित्ता एवं वयासी) और घुलाकर उन से ऐसा कहा- (तुम्भे णं देवाणुप्पिया! असोगवणियाए एगं महं मोहणधरं करेह-अणेगखंभसयसन्निविटुं) हे देवानुप्रियों! तुम अशोकवनिका में सैकड़ों खंभों से युक्त एक विशाल संमोहन गृह बनाओ। इस घर को बनाने को आदेश उन मल्ली भगवती इसलिये दिया था कि उन्हों ने अपने अवधिज्ञान से यह जान लिया था कि वे छहों राजा पूर्वभव के स्नेह से मुझ से विवाह करने के लिये यहां आवेंगे-अतः मुझे उन्हें प्रतियोधित करने के लिये उपोय करना चाहिये। નામ અદીનશત્રુ છે. વૈશ્રવણ ને જીવ પંચાલ દેશને અધિપતિ થયે તે અને तेन नाम तिशत्रु छ. (तएणं सा मल्ली कोडुबिय पुरिसे सहावेइ) मा शते પિતાના પૂર્વભવના મિત્રોની પરિસ્થિતિ જાણીને મલી ભગવતીએ કૌટુંબિક पुरुषाने मोसाव्या. " सहावित्ता एवं वयासी" भने मोसावाने तेभने हुं.
( तुब्भेणं देवाणुप्पिया ! असोगवणियाए एगं महं मोहणधर करेह-अणेगखंभ सयसन्निविटं)
હે દેવાનપ્રિયે ! તમે અશોક વનિકામાં સેંકડે થાંભલાઓ વાળ એક મોટું સંમોહન ઘર બનાવે. મલી ભગવતીએ સંમોહન ઘર એટલા માટે બનાવડાવ્યું હતું કે પિતાના અવધિજ્ઞાન થી તેમણે એ વાત જાણે લીધી હતી કે તેઓ છએ રાજા પૂર્વ ભવના પ્રેમને લીધે તેમની સાથે લગ્ન કરવા અહીં આવશે એથી તેમને પ્રતિબંધિત કરવાના ઉપાયે તેમણે મલ્લીને કરવા જ જોઈએ કૌટુંબિક પુરુષને તેમણે આગળ કહ્યું
For Private And Personal Use Only