________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतवर्षिणी टीका अ० ८ महारलादिषदाजस्वरूपनिरूपणम २५५ भावः । ततः खलु स महाबलोऽनगारः ' इमेहिं ' एभिश्च शास्त्रपसिद्धः खलु वीसा एहि य' विंशत्याच कारणैः विंशतिस्थानकैः ‘आसेविय बहुलीकएहिं ' आसेवितबहुलीकृतैः प्रत्येक स्थानस्य सकृत् करणादासेवितानि. बहुशः सेवनाद् बहु ली कृतानि तैः लब्धोत्कृष्टरसायनपरिणामैरित्यर्थः । तीर्थकरनामगोनं कर्म 'नि बत्तिंसु 'निर्वर्तितवान् उपार्जितवानित्यर्थः । तं जहा तद्यथा-विंशतिस्थानकानां नामानि गाथात्रयेण दर्शयति(१-७ ) अहंत-सिद्ध- प्रवचन- गुरु- स्थविरबहुश्रुततपस्विषु वत्सलता भक्तिः- यथाऽवस्थिते गुणग्रामोत्कीर्तनरूपा (८) 'तेसिं' तेषाम् अईदादीनां 'अभिक्खण' अभीक्षण=पुनःपुनः ज्ञानोपयोगः ज्ञानेधूपयोगः ज्ञानोपयोगः इत्यष्ट स्थानकानि, (९) दर्शनं सम्यक्त्वं, (१०) विनयो गुरुदेवादिविषयकः, (११) आवश्यकम्- उभयकालमावश्यककरणम् (१२) शील. व्रतं च निरतिचारं, व्रतपत्याख्याननिर्मल पालनम्, (१३) क्षणलवेति- कोलोप
है। इसके बाद उस महाबल अनगार ने शास्त्र प्रसिद्ध इन विंशति स्थानकों के द्वारा कि जो आसेवित बहुलिकृत थे तीर्थकर नोम गोत्र कर्म का धंध किया। प्रत्येक स्थान का एक वार सेवन करना इसका नाम आसेवित और बहुत बार सेवन करना इसका नाम बहुली कृत है। (तंजहा) वे वीस स्थान ये हैं अरिहंत (१), सिद्ध (२), प्रवचन (३) गुरु (४), स्थाविर (५), बहुश्रुत (६), तपस्वी इनमें वात्सल्यभाव-भक्ति -रखना-अर्थात् इनके यथावस्थित गुणों का उत्कीर्तन करना (७), इन के ज्ञान में निरंतर उपयोग रखना (८), दर्शन का विशुद्धि करना (९) गुरुदेव आदि के विषय में विनय संपन्नता होना (१०), दोनों काल में आवश्यक क्रियाओं को करना (११),शील और व्रतों में अतिचार रहित
હેતુક્તા સ્ત્રીનામ કર્મમાં રહે છે. ત્યાર બાદ મહાબલ અનગારે શાસ્ત્ર પ્રસિદ્ધ વિંશતિ (વીસ) સ્થાનકે વડે-કે જે આસેવિત બહુલકુત હતા. તીર્થંકર નામ ગેત્ર કમને બંધ કર્યો. દરેક સ્થાનનું એક વાર સેવન કરવું તે આસેવિત भने धणी वा२ सेपन ४२ ते मीत छ. (तजहा ) पीय स्थान नाये भुराम छ-मरिडत, (१) सिद्ध, (२) प्रपयन, (3)गुरु, (४) स्थविर, (५)महुશ્રત, (૬) તપસ્વીમાં વાત્સલ્યભાવ-ભક્તિ-રાખવી એટલે કે તેમના યથાવસ્થિત ગુણેનું કીર્તન કરવું. (૭) તેમનાં જ્ઞાનમાં નિરંતર ઉપયોગ કરતા રહેવું (૮). દર્શનની વિશુદ્ધિ કરવી (૯) ગુરુ દેવ વગેરેની સામે વિનય રાખ (૧૦) બને સમયે (સવાર સાંજ ) આવશ્યક ક્રિયાઓ કરવી, (૧૧) શીલ અને
For Private And Personal Use Only