________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
हाताधर्मकथासूत्र. मुत्पादयति. । ' इत्थिणामगोयं ' स्त्रीनामगोत्रं यस्य कर्मग उदयात् स्त्रीभावः । स्त्रीत्वं प्राप्यते तत् स्त्रीनाम कर्म तथा-गोत्रं जाति कुल निर्वतके कर्म अनयोःसमा हारः स्त्रीनामगोत्रं कर्म 'निवर्तिसु' निर्वर्तितवान् . उपार्जितवान् ॥ सू०४ ॥ .... मूलम्-जइणं ते महब्लवज्जा छ अणगारा चउत्थं उवसंपज्जित्ताणं विहरंति, तओ से महब्बले अणगारे छटं उवसंप. ज्जित्ताणं विहरइ । जइणं ते महब्बलवज्जा अणगारा छटुं उवसंपज्जित्ताणं विहरंति, तओ से महब्बलअणगारे अटुमं उवसंपज्जित्ताणं विहरइ । एवं अट्ठमं तो दसमं, अह दसमं तो दुवालसं, इमेहि य णं वीसाएहि य कारणेहिं आसेविय बहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु, तं जहा -
(१) अरहंत (२) सिद्ध (३) पक्यण (४) गुरु (५) थेर (६) बहुस्सुए (७) तवस्सीसुं। वच्छल्लयाइ (८) तेसिं अभिक्खणं णाणोवओगे य ॥१॥ (९) सण (१०) विणए (११) आवस्सए य (१२) सीलव्वए निरइयारं । (१३) खणलव (१४) तव (१५) चियाए (१६) वेयावच्चे (१७) समाहीय ॥२॥ (१८) अप्पुवणाणगहणे (१९) सुयभत्ती (२०) पवयणे पभावणया। एएहिं कारणेहिं तित्थयरत्तं लहइ जीओ ॥सू०५॥ क्या भेद होगा-इस प्रकार की भावना ने उस के हृदय में अभिमान उत्पन्न किया और इस अभिमान ने माया को जन्म दिया। जिस कर्म के उदय से जीव स्त्रीत्वपद प्राप्त करता है वह स्त्री नाम कर्म है तथा जातिकुल निर्वर्तक जो कर्म होता है वह गोत्र है । इस प्रकार के कर्म को माया के सद्भाव से अनगार ने उपार्जित किया। सूत्र “४" . એજ મહાબલના મનમાં અભિમાન ને જન્મ આપ્યો હતો. અને એ અભિમાને જ માયાને પણ ઉત્પન્ન કરી હતી. જે કર્મના ઉદયથી જીવ આવપદ મેળવે છે તે સ્ત્રીનામ કમ છે તેમજ જે કમ જાતિકુલ નિર્વતક હોય છે તે બેત્ર છે. માયા ના સદૂભાવથી આ પ્રમાણે તે અનગારે આ જાતના કર્મનું S यु. ॥ सूत्र “४"।
For Private And Personal Use Only