SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org २५० शाताधर्मकथासूत्रे टीका - तेर्सि' इत्यादि । ततस्तदनन्तरं तेषां महाबलप्रमुखाणां सप्तानामनगाराणाम् अन्यदा कदाचित् अन्यस्मिन् कस्मिंश्चित् काले एकतः सहितानाम् एकत्रोपविष्टानाम् अयमेतद्रूपः = त्रक्ष्यमाणस्वरूपः 'मिहो' मिथः = परस्परं 'कथासमुल्लावे ' कथासमुल्लाप:- वार्तालाप: ' समुपज्जित्था ' समुदपद्यत - अभवत् . हे देवानुप्रियाः ! अस्माकं मध्ये 'एगे' एकः = कोऽप्येकः यत् खलु तपः कर्म ' उवसंपज्जित्ता ' उपसंपद्य अङ्गीकृत्य खलु विहरति = विहरिष्यति, अस्माभिः सर्वैः तत् खलु तपः कर्म उपसंपद्य खलु विहर्तु = विहर्तव्यम् इति कृत्वा ' अन्नमन्नस्स अन्योन्यस्य परस्परस्य एतमर्थ ' पडिसुर्णेति ' प्रतिशृण्वन्ति = प्रतिजानन्ति प्रतिज्ञां , 6 तणं तेर्सि महब्बलपामोक्खाणं ' इत्यादि । Acharya Shri Kailassagarsuri Gyanmandir टीकार्थ - ( तरणं) इस के बाद ( तेसिं महम्बलपामोक्खाणं सत्तण्हं अणगाराणं अन्नया कयाई) उन महाबल प्रमुख सात अनगारोंको किसी एक समय (एमओ सहियाणं इमेयारूवे मिहो कहा समुल्लावे समुप्प जित्था ) जब कि ये एक जगह बैठे हुए थे इस प्रकार का यह विचार उत्पन्न हुआ - परस्पर में उनकी ऐसी बात चीत चली - ( जहं अम्हं देवाणुप्पिया ! एगे तवोकम्मं उवसंपज्जित्ताणं विहरइ ) हे देवानुप्रियों ! हम लोगों में से जो भी कोई तप कर्म को अंगीकार कर अपने आप को भावित करेगा- हम सब भी वही तप कर्म आचरित करेंगे। (तण्णं अम्हेहिं सव्वेहिं तवोकम्मं उवसंपज्जित्ताणं विहरित्तरति कट्टु अण्ण " 'तरण' तेखि महबळपामोक्खाणं इत्यादि टीअर्थ - (तरण ) त्यारजाह ( तेसिं महान्चलपामोखाण सत्तण्हं अणगाराण अन्नया कयाई ) अर्ध वयते भडास प्रभुख ते खाते अनगाशने ( एगयओ सहियाण' इमेयावे मिहो कहासमुल्लावे समुप्यज्जित्था ) -न्यारे तेथेो मे स्थाने એકઠા થઈને બેઠા હતા ત્યારે આ પ્રમાણે વિચાર સ્ફુર્યાં-એટલે કે તેઓ આ रीते मरस परस वातयीत उरवा साज्या - ( जाहं अम्हं देवाणुपिया ! एगे तवो कम्मं उवसपज्जित्ताण विहरइ ) हे देवानुप्रियो ! भाषाभांथी गभेते વ્યક્તિ જે જાતનું તપ કમ સ્વીકારીને પોતાના આત્માને ભાવિત કરશે આપણે બધા પણ તેજ તપ આચરીશું ( तण्णं अम्हेहिं सव्वेहिं तवोक्रम्मं उवसंपज्जित्ता णं विहरित्तरति कट्टु अण्णमणस्स एयम परिसुणेति ) For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy