________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
माताधर्मकथा भोग समर्थः - उन्मुक्तबालभाव विज्ञातपरिणतमात्रः सर्वकलाकुशलो भोगसमर्थों जात इत्यर्थः ॥ सू०१॥ ___मूलम्-तएणं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरी पामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणि गेण्हावेंति, पंच पासायसया पंचसयदाओ जाव विहरइ, थेरागमणं, इंदकुंभे उज्जाणे समोसढा । परिसा निग्गया, बलो वि निग्गओ धम्म सोच्चा णिसम्म जं नवरं महम्बलं कुमार रज्जे ठावेइ जाव एकारसंगवी बहुणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपवए मासिएणं भत्तेणं सिद्धे ॥सू०२॥ ___ टीका-ततस्तदनन्तरं खलु तं 'महब्बलं' महाबलनामकं कुमारं मातापितरौ 'सरि सियाणं' सदृशीनां कुलेन वयसा योग्यानां कमलश्रीपमुखाणां, पञ्चानां राजबरक न्याशानां पञ्चशतानां राजवरकन्यानाम्. एकदिवसे पाणि ग्राहयतः, पञ्च
धीरे २ वह महायल पुत्र बाल्यकाल को पूरा करके यौवन अवस्था को प्राप्त हुआ। अवस्थानुसार वह विकसितज्ञान वाला भी होगया सर्वकलाओं में कुशलमति बन गया और-पंचेन्द्रियों के भोग भोगने लायक भी हो गया। सूत्र "१"
'तएणं तं महब्बलं ' इत्यादि
टीकार्थ-(तएणं) इसके बाद (तं महब्बलं अम्मापियरो) उस महापल का माता पिताने (एगदिवसेणं) एक ही दिन के भीतर (सरिसियाणं कमलसिरी पामोक्खाणं पंचण्हं रायवरकन्नासयाणं) समान कुल, वय वाली कमलश्री आदि पांचसौ श्रेष्ठ राजकन्याओं के साथ ( पाणि
સમય જતાં મહાબલ બચપણું વટાવીને જુવાન થયે. ઉંમરના વધારાથી વધીને તે સવિશેષ વિકાસ યુક્ત જ્ઞાનવાળે ગયે. તે બધી કળાઓમાં કુશળ બુદ્ધિ વાળો અને પંચેન્દ્રિયના ભેગોને ભેગવવા ગ્ય થઈ ગયે. સૂત્ર “1”
'तएणं महाब्बलं 'त्यादि
110-(तएण) त्यारा (तमहब्वलं अम्मापियरो) महामसने तनां भाता पिता ( एगदिवसेण) ३४१ सेविसमा ४.
(सरिसियाणं कमलसिरीपामोक्खा णं पंचण्हं रायवर कन्नासयाणं) સરખા કુળ અને સરખી આયુષ્યવાળી કમળ શ્રી વગેરે પાંચસે ઉત્તમ રાજ अन्यमानी साथे (पाणिं गेण्हावे ति) ५२वी बीपी. (पंच पासाय सया पच सय
For Private And Personal Use Only