________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
अनगारत्रामृतवर्षिणो टोका अ० ७ धन्यसार्थवाहचरितनिरूपणम् २११ हंता अस्थि । तएणं पुत्ता! मम ते सालि अक्खए पडिनिजाएहि । तएणं सा उज्झिया धण्णस्स सत्थवाहस्स एयमढें सम्म पडिसुणेइ, पडिसुणित्ता जेणेव कोट्ठागारं तेणेव उवागच्छइ, उवागच्छित्ता पल्लाओ पंचसालिअक्खए गेहह, गिहिता जेणेव धण्णे सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता धणं सत्थवाहं एवं वयासी एएणं ते पंचसालिअक्खए-त्ति कह धण्णस्स सत्थवाहस्स हत्थंसि ते पंच सालि अक्खए दलयइ । तएणं धण्णे सत्थवाहे उज्झियं सवहसावियं करेइ, करित्ता एवं वयासी-किं णं पुत्ता ! ते चैव एए पंच सालि अक्खए उदाह अन्ने ? । तएणं उज्झि या धण्णं सत्थवाहं एवं क्यासीएवं खलु तुब्भे ताओ ! इओ अईए पंचमे संवच्छरे इमस्स मित्तनाइ० चउण्ह य सुण्हाणं कुल० जाव विहराहि । तएणं अहं तुम्भं एयमढें पडिसुणित्ता ते पंचसालिअक्खए गेण्हामि, गिण्हित्ता एगंतमवकमामि। तएणं मम इमेयारूवे अज्झथिए जाव समुपजिस्था-एवं खलु तायाणं कोटागारंसि. जाव सकम्मसंपउत्ता जाया, तं ण खलु ताओ ते चेव पंच सालिअक्खए एएणं अन्ने । तएणं से धण्णे उज्झियाए अंतिए एयमढे सोच्चा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उझिंतियं तस्स मित्तणाइ० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च समुच्छियं च सम्मच्छियं च पाउवदाइं च पहाणोवदाई च बाहिरपेसणकारिं ठवेइ।
For Private And Personal Use Only