________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधामृतवर्षिणी टीका अ० ५ ईन्द्रभूतेः जीवविषये प्रश्नः मटियालेवेसु तिन्नेसु जाव विमुक्कबंधणे अहे धरणियलमइव'इत्ता उप्पिं सलिलतलपइटाणे भवइ ।
एवामेव गोयमा ! जीवा पाणाइवायवरमणेणं जाव मिच्छादंसणातल्लवेरमणेणं अणुपुठवणं अट्ठकम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पिं लोयग्गपइहाणा भवंति, एवं खलु गोयमा ! जविा लहुयत्तं हवमागच्छति, एवं खलु जंबू! समणेणं भगवया महावीरेणं छहस्स नायज्झयणस्स अयम8 पन्नत्ते ति बेमि ॥ सू० ३॥
॥छठं नायज्झयणं सम्मत्तं ॥६॥ टीका-अथः खलु गौतम ! तत्तुम्बं तस्मिन् — पढमिल्लुगंसि ' प्रथमे मृति कालेपे 'तिन्नंसि' स्तिमिते-आद्रतां प्राप्ते ततः 'कुहियंसि' कथिते-विनष्टे 'परिसडियंसि' परिशटिते-बन्धनमुक्ते सति, ईषत् स्तोकं धरणीतलाद् उत्पत्यउर्वीभूय खलु तिष्ठति । ततोऽनन्तरं च खलु द्वितीयेऽपि मृत्तिकालेपे यावदुत्प
'अहणं गोयमा' इत्यादि। टीकार्थ-(अहणे गोयमा ) हे गौतम । जैसे (से तुंबे तंसि पढमि ल्लुगंसि मटियालेवंसि तिन्नंसि कुहियंसि परिसडियंसि ईसिं धरणिय. लाओ उप्पइत्तोणं चिट्ठह ) वह तुंषी अपने ऊपर का पहेला लेप जब आई (गिला ) हो जाता है, कूषित-विनष्ट-हो जाता है-परिशटित बंधन मुक्त हो जाता है तब नीचे से कुछ ऊपर को उठ जाती है ( तयणंतरंच णं दोच्चपि मट्टियालेवे जाव उप्पाइत्ताणं चिट्ठइ
( अहणं गोयमा ! ) Uत्या !
टाथ-( अहण गोयमा ) 3 गौतम! म ( से तुबे तंसि पढमिल्लु गंलि मट्टियालेवंसि तिन्नंसि कुहियसि परिसडियासि ईसिं धरणियलाओ उप्पइत्ताणं चिटुइ) पाभा भी गयेसी तुंभीनी 6५२नो पहेलो ५ यारे पाणीथी भाद्र થઈ જાય છે-કૃથિત-નાશ-પામે છે, પરિશકિત-બંધ મુક્ત થઈ જાય છે ત્યારે ते नायथी ४४४ थे। ५२ मा छ, (तएणंतर च णं दोच्चंपि मट्टियाले
For Private And Personal Use Only