________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
বাঘরখা चारित्राराधनार्थ कृत प्रतिज्ञस्य कृतनिश्चयस्य तदनन्तरद्वितीयेह्नि प्रभातकाले आनु. पूर्व्या ग्रामानुग्रामविहारार्थ प्रवृत्तिरपि पुनः प्रायश्चित्तग्रहणमन्तरेण नोपपद्यते । तस्मादत्र मधशब्दो नास्ति मदिरार्थकः । किं तु-'मज्जपाणयं पीए पुवावरण्डका. लसमयंसि सुहप्पसुत्ते' इत्यग्रिममूलपाठमामाण्यात् निद्राजनकपानद्रव्यविशेषार्थक एवेति निश्चीयते।
तत्त्वतः पूर्वापरमूलपाठपर्यालोचनेन 'मज्जपाणयं च से उपदिसंति' 'जावमज्जपाणेण' मज्जपाणए य मुच्छिए ' ' सुबहुं मज्जपाणयं पीए' इति पाठाः प्रक्षिप्ता एवेति सुधियो विमर्शयन्तु ।
ततस्तदनन्तरं तस्य शैलकस्य यथाप्रवृत्तैः मासुकैषणीयैर्यावत्-औषधभैषज्यैपध्याहारैश्च रोगातङ्काः उपशान्ता अभूवन् , हृष्टः प्रसन्नचित्ता, मल्लशरीर मल्लवत् उदय होने पर विशुद्ध चारित्र आराधन के लिये कृत निश्चय देखाजाता है और उसके बाद जो द्वितीय दिन प्रातःकाल में आनुपूर्व्या ग्रामा. नुग्राम विहार की उनमें प्रवृत्ति पाई जाती है वह भी नहीं घटित हो सकती है । कारण प्रायश्चित्त ग्रहण के बिना ऐसी प्रवृत्ति होती नहीं है । इसलिये यहां मद्य शब्द मदिरार्थक नहीं हैं किन्तु यह " मज्ज पाणयं पीए पुन्वावरणहकालसमयंसि सुहप्पसुत्ते" इस अग्रिम मूल पाठ की प्रमाणता से निद्राजनक पान द्रव्य विशेष अर्थवालो ही है ऐसा निश्चित होता है। तत्वतः विचार किया जावे तो पूर्वापर मूल पाठों की पर्यालोचना से " मज्जपाणयं च से उपदिसति. जाव मज्जपाणेण मज्जपाणए य मुच्छिए, मज्जपाणए मुच्छिए, सुबहु मज्जपाणयं पीए" ये सब पाठ प्रक्षिप्त ही ज्ञात होते हैं ऐसा बुद्धिमान् जन विचार करें। (तएणंतस्स सेलयस्स अहापवत्तेहिं जाव मज्जणपाणेणं रोयायंके उवसंते માટે કૃત પ્રતિજ્ઞ દેખાય છે અને ત્યાર બાદ તેઓ બીજા દિવસે સવારે જ પૂર્વપરંપરા અનુસાર એક ગામથી બીજે ગામ વિહાર કરવાની ઈચ્છા કરે છે જે આવું હેત તેમનામાં આવી ઇચ્છા પણ પ્રકટ કેવી રીતે થાત? કેમકે પ્રાયશ્ચિત્ત વગર આવું તે કરી શકે જ નહિ. એટલા માટે અહીં મદ્ય શબ્દ मशिनो मर्थ सूयवत। नथी ५५ ( मज्जपाणय पीए पुवावरण्हकालसमयसि सुहप्पसुत्ते “ भय ५६ भूणाने मनुसक्षी त निद्रा नपान द्रव्य विशेष " अन सूयवना छे. (मजपाणयं च से उपदिसति जाव मज्जपाणेण मज्जपाणए य मुच्छिए मज्जपाणए मुच्छिए, सुबहुमज्जपाणय पीए ) पूर्वा५२नी અપેક્ષાએ મૂળપાઠ વિષે આપણે ગંભીર પણે વિચાર કરીએ તો ઉક્ત પાઠ प्रक्षिस सागरी. (तएण तस्स सेलयस्स अहापवत्तेहिं जाव मज्जणपाणेणं रोया
For Private And Personal Use Only