SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ ज्ञाताधर्मकथासूत्रे क्षिप्रमेवभोः । शैलकस्य राज्ञो महार्थ = महाप्रयोजनकं मोक्षफलकं यावत् निष्क्रमणाभिषेकम् = दीक्षोत्सवम् उपत्थापयत = कुरुत, यथा मेघस्य मेघकुमारस्य प्रथमाध्ययने निष्क्रामणाभिषेको वर्णितः तथैव = तद्वदत्रापि वाच्य इत्यर्थः । मण्डूकनृपाऽऽज्ञया कौटुम्बिकपुरुषाः शैलकनृपस्य निष्क्रमणाभिषेकं मेघकुमारवत् कृतवन्त इति भावः नवरं तत्रैतावान् भेदः यत् - पद्मावती देवी पद्मावती नाम्नी राज्ञी शैलकनृपस्य स्व. भार्या, अग्रकेशान् = अग्रभूतान् केशाग्रभागरूपान् चतुरङ्गुलवर्जितान् नापितकतितान् केशान् प्रतीच्छति = वस्त्राञ्चले गृह्णाति, मेघकुमारस्य तु स्वमाता धारिणीदेवी केशान् गृह्णातिस्मेतिभावः सच्चेवा तदिव= तद्वत् = मेघकुमारवदित्यर्थः, कौटुम्बिक पुरुषों को बुलाया, और बुलाकर उन से ऐसा कहा ( खिप्पामेव भो सेलगस्स रन्नो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेब - णवरं परमावती देवी अग्गकेसे पडिच्छ ) तुम लोग शीघ्र ही शैलक राजा को मोक्षफल साधक यावत् निष्क्रमणाभिषेक दीक्षोरसव - मेघकुमार के दीक्षोत्सव की तरह करो । मेघकुमार का दीक्षोत्सव जैसा प्रथम अध्ययन में वर्णित किया है वैसा ही यहां पर भी समझ लेना चाहिये । इस प्रकार मंडूक राजा की आज्ञा सुनकर उन कौटुम्बिक पुरुषों ने शैलक राजा का दीक्षोत्सव मेघकुमार के दीक्षोत्सव की तरह अच्छी तरह से किया। उसमें और इसमें केवल इतना ही भेद रहा कि इस दीक्षोत्सव में पद्मावती देवी जो शैलक रोजा की मुख्य रानी थी उसने उसके नापित कर्तित चतुरंगलवर्जित अग्र केशों को अपने वस्त्राञ्चल में लिया और मेघकुमार के दीक्षोत्स में मेघकुमार के नापित कर्तित चतुरंगुलवर्जित केशों को उस की माता धारिणी देवी गोसावीने तेभने धुं- ( खिप्पामेव भो सेलगस्स रन्नो महत्थं जाव निक्खमणा भिसेयं जक्षेत्र मेहस्स तहेव णवरं पाउमावती देवी अग्गकेसे पडिच्छइ ) तभे મૈકુમારના દીક્ષોત્સવની જેમ મેક્ષદાયક શૈલક રાજાનેા દીક્ષોત્સવ ચેાજો પ્રથમ અધ્યયનમાં મેઘકુમારના દીક્ષોત્સવ વિષે જેમ વર્ણન કરવામાં આવ્યુ છે તેમ જ અહીં પણુ સમજવુ' જોઇએ. આ રીતે મંડૂક રાજાની આજ્ઞા પ્રમાણે જ કૌટુંબિક પુરુષાએ મેઘકુમારના દીક્ષોત્સવની જેમજ સરસ રીતે દીક્ષોત્સવ ઊજવ્યે. મૈત્રકુમારના દીક્ષોત્સવમાં અને શૈલક રાજાના દીક્ષોત્સવમાં તફાવત આટલેજ સમજવો કે-મેઘરાજાના દીક્ષોત્સવ વખતે જ્યારે તેમનાં માતા ધિરણીદેવીએ ચાર આંગળ છેાડીને બાકીના બધા નાપિત વડે કપાએલા વાળા પોતાના અચળામાં લીધા હતા, અને શૈલક રાજાના દીક્ક્ષત્સવમાં તેમનાં For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy