________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ઉંટ
शांताधर्मकथासूत्रे
एकं महद् रुधिरकृतं वस्त्रं 'साज्जियाखारेणं 'सर्जिकाक्षारेण सज्जीनाम्ना प्रसि या क्षारमृत्तिकया ' अणुलिंपइ ' अनुलिंपति अतुलिप्य ! ' पयणं ' पचनं पाकस्थानं ' आरुहेइ ' आरोहयति रुधिरलिप्तं वस्त्रं क्षारमृत्तिकानुलिप्तं कृत्वा ककस्मिश्चिम् मृन्मयादिपात्रे निधाय तत्पात्रं चुलिकोपरिस्थापयतीत्यर्थः । आरोहा उन्हं गाहेइ' उष्णं ग्राहयति उष्णीकरोति ग्राहयित्वा ततः पश्चात् शुद्धेन वारिणा धावयेत्, हे सुदर्शन ! स नूनं तस्य रुधिरकृतस्य वस्त्रस्य सर्जिकाक्षारेण अनुद्धिप्तस्य पचनमारोहितस्योष्णं ग्राहितस्य शुद्धेन वारिणा ' पक्खालिज्जमाणस्स ' प्र
"
इसी तरह हे सुदंसण ? तुम्हारी भी प्राणातिपात से यावत् मिथ्या दर्शन शल्य से शुद्धि नहीं होती है। जैसे उस शोणितलिप्त वस्त्र की रुधिर से धोने पर शुद्धि नही होती है । ( सुदंसणा ? से जहाणामए केहपुर से एगं महं रुहिरकयवत्थं सज्जियाखारेणं अणुलिंपह, अणुर्लिपित्तापयणं आहे, आरहित्ता उन्हे गाहेइ, गाहित्ता तओ पच्छा सुद्वेणं वारिणा धोवेजा से पूणं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स सज्जियाखारेणं अणुलिन्तस्स पयणं आरुहियस्स उन्हं गाहियस्स सुद्धे सुद्धेणं वारिणा पक्खलिज्जमाणस्स सोही भवइ) शुद्धि का प्रकार इस तरह है सुदर्शन ! जैसे कोई पुरुष एक महान रुधिरलिप्त वस्त्र को साजी खारसे अनुलिप्त कर कीसी मिट्टी के बर्तन में रख उसे चूलेपर रखता है- रखकर फिर उसे गर्म करता है - गर्म कर उसके बाद उसे फिर शुद्ध जल से प्रक्षालित करता है तो हे सुदर्शन | निश्चय से
પ્રાણાતિપાત થી કે યાવત્ મિથ્યાદર્શન શલ્યથી શુદ્ધિ થતી જ નથી. જેમ } बोहीथी भरडामेसा लूगडानी शुद्धि बोडी वडे ४ थती नथी. ( सुदंसणा १ से जहा णामए केइ पुरिसे एगं महं रुहिरकयवत्थं सज्जियाखारेणं अणुलिपइ, अणुर्लिपित्ता पण आरुहेइ, आरुहित्ता उन्हे गाइ, गाहित्ता तओ पच्छा सुद्धेणं वारिणा धोवेज्जा से णूणं सुदंसणा ! तस्स रुहिरकयरस वत्थस्स सज्जियाखारेणं अत्तिस पयणं आरुहियस्स ऊन्हं गाहियस्स सुद्धेणं सुद्धेणं वारिणापक्खालिज्माणस्स सोही भवइ ) डे सुदर्शन ! बोडीयी भरडायेसा लूगडानी शुद्धि આ પ્રમાણે થાય જેમ કે સૌ પહેલાં લાહીભીતિ વને માણસ સાજીખાર ના પાણીમાં એળીને માટીના વાસણમાં મૂકીને તેને ચૂલા ઉપર ચઢાવે છે અને નીચે અગ્નિ પ્રકટાવીને તેને ઊનું કરે છે અને ત્યાર બાદ લૂગડાને શુદ્ધ પાણીથી સાફ કરી નાખે છે તે તે નિશ્ચિત પણે સાજીખારમાં બાળવાથી
For Private And Personal Use Only