________________
Shri Mahavir Jain Aradhana Kendra
«
www. kobatirth.org
ज्ञाताधर्मकथासूत्रे
जइयव्वं जाया ! घडियव्वं जाया ! परिक्कमियव्वं जाया ! अस्सि चणं अट्ठे णोपमाएयव्वं जामेवदिसिं पाउन्भूता तामेव दिसिं पडिगया || सू० १६ ॥
"
Acharya Shri Kailassagarsuri Gyanmandir
6
तएण से कहे ' इत्यादि ।
9
टीका - ततः खलु स कृष्णवासुदेवः स्थापत्यापुत्रं पुरतः ' काउं कृत्वा यत्र अन् अरिष्टनेमिः, तत्रैवोपागच्छति अवमुञ्चति । उपागत्य शेषं सर्वं तदेव शेषं = आदक्षिणप्रदक्षिणादिकं सर्वं चरितं यत् खलु मेघकुमारस्य तदेवात्र वाच्यम् । स्थापत्य पुत्रोऽर्हतोऽरिष्टनेमेः समीपादीशान कोण दिग्भागे स्वयमेव ' आभरणम लालंकारे ' आभरणमाल्यालङ्कारान् ' ओमुयइ ' अवमुञ्चति अवतारयति । ततः खलु सा स्थापत्यागाथापत्नी हंसलक्षणेन हंसस्त्ररूपेण शुक्लवर्णेन 'पडगसाडए 'पटशाटकेन पृथुलवस्त्रेण आभरणमाल्यालङ्कारान् प्रतीच्छति प्रतिगृह्णाति ।
तएण से कण्हे वासुदेवे इत्यादि ।
टीकार्थ - (तरणं) इसके बाद ( से कण्हे वासुदेवे ) वे कृष्णवासुदेवे (थावच्चा पुत्तं ) स्थापत्या पुत्र को (पुरओकाउ ) आगे करके ( जेणेव अरिहा अट्टिनेमि तेणेव उवागच्छइ ) जहां अहंत अरिष्टनेमि प्रभु थे वहां गये (उवागच्छन्ता सेसं सव्वं तं चेव आभरण०) वहां जाकर उन्हों ने प्रभु की आदक्षिण प्रदक्षिणा पूर्वक वन्दना की। मेघकुमार ने दीक्षा अंगीकार करते समय जो कुछ किया वह सब वहां स्थापत्या पुत्र ने भी किया बाद में स्थापत्या पुत्रने अरिष्टनेमि प्रभु के पास से ईशानकोण में जाकर स्वयं ही अपने माला और अलंकारों को उत्तारा (तएणं से) इस समय वहाँ उपस्थित रही हुई उसकी माता गाथा पत्नी ने हंस के जैसी शुक्लवर्णवाली अपनी पटशाटिका में उनअवता
( तएण से कण्हे वासुदेवे इत्यादि ) ॥
टीडअर्थ – (तरण') त्यारमाह (से कण्हे वासुदेवे) कृष्णुवासुदेव (थानचा पुत स्थापत्या पुत्रने ( पुरओ काउ ) भागण शमीने ( जेणेत्र अरिहा अठ्ठिनेमी तेणेत्र उवागच्छइ ) नयां अत अरिष्टनेमि प्रभु हता त्यां गया. ( उवागच्छित्ता सेस सव्व ं तचेत्र आभरण० ) त्यां भ्छने ते अलुनी मादक्षिण अहક્ષિણની સાથે વંદના કરી મેઘકુમારે દીક્ષા વખતે જે કંઇ કર્યુ હતુ તે મધુ સ્થાપત્યાપુત્રે પણુ કર્યું”. ત્યાર બાદ સ્થાપત્યાપુત્ર અરિષ્ટનેમી પ્રભુની પાસેથી ईशान आशुभां ने लते भाषा अने घरेलओ उतार्या, ( तएण से ) ते વખતે તેની માતા સ્થાપત્યાગાથાપત્ની ત્યાં હતી. તેમણે 'સ જેવી સ્વચ્છ સફેદ
४
For Private And Personal Use Only