________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०८
ज्ञाताधर्मकथाङ्गमत्र उक्त दृष्टान्त दार्शन्ति के योजयति--
'ए वामेव' एवमेव सागरदत्तपुत्रदेव 'समणाउसो' श्रमणायुष्मन्त = अहो आयुष्मन्तः श्रमणाः ! 'जो अम्हं' य अस्माकं निर्ग्रन्थो वा निग्रन्थोत्रा आचार्योपाध्यायानां चान्तिके प्रत्रजितः सन्-गृहीतदीक्षः सन् पञ्चमहावतेषु प्रागातिपातविरमणादिषु पञ्चसु महाव्रतेषु यावत् षड्जीवनिकायेषु पृथिवी कायादिषु पड़ जोवनिकायेषु नैग्रन्थे प्रवचने-साधुमार्गे वा, ‘संकिए' शङ्कितो भवति, एषु महाव्रतादिषु शङ्कावान् एतद महावतादिकं सत्यं न वा इति, 'जाव कलुससमावन्ने' यावत् अत्र यावच्छन्देन-कखिए, वितिगिच्छासमारन्ने' भेयसमावन्ने' इति वाच्यम् । तत्र 'कविए' काङ्गतः अस्य तः संयमारा. धनस्य फलं कदा भविष्यतीत्येवं काङ्क्षायुक्तः, विचिकित्सासमापन्नः-अस्य हुआ है। इस प्रकार विचार कर वह निराश चिन बन गया-यावत् आर्तध्यान में पड़ गया। इस दृष्टान्त को मुत्रकार अब दाष्टान्तिक के साथ यो जित करते हुए कहते हैं--एवामेव समणाउमो जो अम्हं निग्गयो वा निग्गंथी वा आयरियं उवज्झयाणं अंतिए पचदए समाणे पंचमहत्वएमु छज्जीव निका रसु निग्गंथे पावयणे संकिते जाव कलुससमावन्ने) इसी तरह सागरदत्त पुत्र की तरह-हे आयुष्मन्त श्रमणों ! जो हमारे निर्ग्रन्थ व निग्रंन्थी -- साध्वी-जन हैं वे आचार्य उपाध्याय के पास प्रत्रजिन होते हुए पंच महाव्रतों में छह जीवनिकायोंमें एवं निर्ग्रन्थ प्रवचन में अथवा साधु मार्ग में शंकित होते हैं ये पाणातिपात विरमणरूप पांच महोत्रत सत्य हैं कि नहि हैं इस प्रकारको जो शका करते हैं यावत् शब्द से कांक्षित होते हैं-इस तप संयम आराधन का फल कब होगा इस प्रकार को कांक्षा से युक्त होते हैं, विचिकित्सा समापन्न होते हैंકરીને તે હતાશ થઈ ગયે. અને આતયાન કરવા લાગ્યો. આ દષ્ટાન્તને સૂત્રકાર
वे हटान्ति४ ३५मा ४९ छ--(एवामेव समणाउसो! जो अम्ह निग्गंथोवा निग्गंथी वा आयरिय उवज्झायाण अंतिए पवइए समाणे पंचमहव्वएम छज्जीवनिकाएसु निग्गथे पावयणे संकिते जाव कलुससमावन्ने) २मा प्रमाणे હે આયુષ્યન્ત શમણે! સાર્થવાહ સાગરદત્તની પુત્રની જેમ જે અમારા નિગ્રંથ કે નિગ્રંથી જન છે તેઓ આચાર્ય કે ઉપાધ્યાયની પાસે પ્રજિત થતા પંચમહાવતેમાં, છ જવનિકામાં અને નિગ્રંથ પ્રવચનમાં અથવા તે સાધુ માર્ગમાં શંકા કરે છે, કે આ પ્રાણાતિપાત વિરમણ રૂપ પાંચ મહાને સત્ય છે કે નહીં? આ રીતે જેઓ શંકા કરે છે, કાંક્ષિત હોય છે- આ તપ અને આરાધનાનું ફળ અમને કયારે મળશે. એવી આકાંક્ષા (ઈચ્છા) થી યુક્ત હોય છે, વિચિકિત્સા સમાપન્ન હોય છે-- આ તપ
For Private and Personal Use Only