________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८४
ज्ञाताधर्मकथाङ्गमत्र
पानखाधस्वाद्यं 'उबक्ख डेह उपस्कारयत उपस्कार्य तं विपुलमशनपान खाद्य स्वाधं धूपपुष्पगन्धवस्त्रं गृहीत्वा यत्रैव सुभूमिभागमुद्यान यत्रैक नन्दा पुष्करिणी तत्रैवोपागच्छत उपागत्य नन्दायाः पुष्करिण्या अदूरसामन्ते 'थूणामंडवं स्थूणामंडपं छादनादि स्तम्भनार्थ बल्ली काष्ठं थूणा स्थणा, तत्प्रधानो वस्त्राच्छादितमण्डपः स्थूणा मण्डपस्तम् 'आहगह' आहत-निवेशयत कुरुतेत्यर्थः 'आसित्तसम्मज्जियोवलितं' आसिक्त संमानितोपलिप्त, तत्र-'आसिक्त' आसिक्तं-जलेन सिक्तं 'सम्मज्जिय' संमार्जितं कचवरापनयनेन प्रमार्जितं 'उबलित्तं' उपलिप्त-गोमयादिना संलि. सम् सुगन्ध यावत् कलितम्--अगरवर्ति कालागुरुपभृतिसुगन्धिद्रव्यैः, कलितं-युक्तम् 'करेह' कुरुत 'अम्हे पडिवालेमाणा' आवां प्रतिपाल यमाना वयासी) बुलाकर इस प्रकार कहा-(गच्छह ण देवाणुप्पिया)हे देवानुपियों! तुम जाओ और (विउलं असणं४ उववरखडेह) विपुल मात्रा में अशन, पान, खाद्य, और स्वाध आहार निष्पन्न करो (तं विउलं असण४ धूव पुप्फवत्थं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव गंदा पुक्खरिणो तेणामेव उवागच्छह) निष्पन्न होने के बाद विपुल अशनादिरूप चुतुर्विध आहार को धूप, पुष्प, वस्त्रको लेकर जहां मुभूमि भाग नामका उद्यान है और जहाँ नंदा नामकी पुष्क िणी है, वहां जाओ-(नंदापुक्खरिणी अदूरसामंते थूणामंडवं आहण ह) वहां जाकर तुम नंदापुष्करिणी से न बिलकुल पास और न बहुत दूर किन्तु उचित प्रदेश में एक स्थूणामंडप को रचो-बनाओ-तैयार करो। (आसिनसम्मजियोवलितं सुगध जाव कलियं करेह, अम्हे पडिबालेमाणा २ चिट्ठह जाव चिट्ठति) जब वह तैयार हो जावे तब उसे जल से सिञ्चित करो, कचरा वगैरह गुपिया) 3 हेवानुप्रियो ! तमे - (विउलं असणं ४ उवक्खडेड) भने ५०४७॥ प्रभामा मशन, पान, माघ मने स्वाध माडा तयार ४२. (तं विउल असण ४ धवपुप्फवत्थं गहाय जेणेव सुभूमिभागे उजाणे जेणेव गंदा पुक्खरिणी तेणामेव उवागच्छह) भने न्यारे मशन, पान. माधवणेने या२तनी साहार तैयार થઈ જાય ત્યારે ચતુવિધ આહાર તેમજ ધૂપ, પુષ્પ અને વસ્ત્રોને લઈને જ્યાં સુભૂમિભાગ નામે ઉદ્યાન છે અને જ્યાં નંદા નામની પુષ્કરિણી (વાવ) છે ત્યાં જાઓ.
(नंदा पुक्रवरिणीतो अदरमामंते थणामंडव आहणह) त्यां ने नहा પુષ્કરિણથી વધારે દૂર પણ નહિં તેમજ તેનાથી વધારે નજીક પણ નહિ એવા ગ્ય स्थाने त स्यू। म४५ तैयार शे. (असित्त सम्मजियोवलितं सुगंध जाव कलियं करेह अम्हे पडिवाले माणा २ चिट्टह जाव चिति) स्थू। भ५ જ્યારે તૈયાર થઈ જાય ત્યારે તમે પાણી છાંટીને તે જગ્યાને સિંચિત કરે, કચર
For Private and Personal Use Only