SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञाताधम कथाम दीर्धाद्धं वा दीर्धकालिकम्, 'चाउरतं संसारकतारं' चातुरन्तं संसारकान्तारं= चातुर त चतुर्गतिरूपं संसार एत्र कान्तारं-महारण्यं, तत्-अटबीमित्यर्थः 'वीइ. वइस्सइ' व्यतिजिष्यति= व्यतिक्रमिष्यति मोक्ष यास्यतीति भावः, कथम् ? यथा स धन्यः सार्थवाहः । अत्र दृष्टान्तयोजना चैवम् इह मनुष्यक्षेत्रं राजगृहनगररूपम्, तत्र साधुनीवो धन्यसार्थवाहस्वरूपः। शरोर शब्दादिविषयमवृत्तं सदविजयचौरः। अनुपमानन्दजनकत्वेन संयमः पुत्रः। समितिगुप्तितपः शीलान्याभरणानि । संसारो जीर्णोद्यानम्। आस्रा. रूपो भग्नकूपः । तत्र-अप्रसन्नपार्श्वन्धत्वादि प्रनिरूपनिकुञ्जपरिवृतो मायामृषादिरूपो मालुकाकक्षः। अष्टादशपापभेद प्रभेदाः सर्पाः । जीवशरीरयोरविभागे. हमद्धं चाटरंतसंसारकतारं वीइबइस्सइ जहा व से धण्णे सत्यवाहे एवं खलु जंबू । समणेणं जाव संपत्तेणं दोच्चस्स णायज्झयगस्त आयमहे पण्णत्तेत्तिबेमि) ऐसे जीव ही अनादि-अनंत इस चतुर्गतिरूप दीर्घमागे वाली भवाटवी को उल्लंघन कर देंगे । जसे धन्यसार्थवाह करेगा। इस दृष्टान्त को योजना यहां इस प्रकार करनी चाहिये । यह मनुष्य क्षेत्र राजधानी के नगर के समान है। इसमे धन्य सार्थ की तरह ये साधुरूप जीव हैं। शक्षादिरूप विषयोंमे प्रवृत्त हुआ यह शरीर विजय चोर के स्थानापन्न हैं। अनुपम आनंद का जनक होने से संयम ही यहां पुत्र है। समिति, गुप्ति, ना तथा शील ये सब आभरण है । जीर्ण उद्यान की तरह यह संसार हे । आस्रवही इसमे जीर्णरूप जैसा हैं । अप्रसन्न पासस्थ आदिकों की प्रत्तिरूप निकुंन से परिवृत हुआ मायामृषादिरूप मालुका कक्ष है। इसमे १८ पापम्थान के भेद प्रभेद ही सर्प हैं। जीव और शरीर का अविभाम वीइवइस्स जहा व से धणे सत्यवाहे एवं खलु जवू ! समणेण जात्र संपत्तणं दोच्चस्स णायज्झयणस्स अयम पप्णत्ते तिबेमि) मे अनाहि અનંત રૂપ ચતુર્ગતિના દીર્ધમાગવાળા ભવાટવીને ઓળંગશે જેમ કે ધન્ય સાર્થવાહ પિતાના સદાચરણથી સિદ્ધિ મેળવશે. આ દૃષ્ટાંત અહીં આરીતે જૂ કરવામાં આવે છે – આ મનુષ્ય જગત પાટનગર જેવું છે આ જગમાં ધન્યસાર્થવાહની જેમ સાધુ૫ જીવો છે. શબ્દ વગેરે વિષયોમાં પ્રવૃત્ત થતું શરીર વિજય ચેરની જેમ છે. ઉત્તમ સુખ આપનાર હવા બદલ સંયમ જ આ મનુષ્ય જગત્ માટે પુત્રરૂપ છે. સમિતિ, ગુપ્તિ, તપ તેમજ શીલ આ બધા આભરણો છે. જગત્ જીર્ણ ઉદ્યાન જેવું છે. આ જગત્ આસવધર્મો છે તે જ જીર્ણ કૃ છે. અવસત્ત, પાસસ્થ વગેરેની પ્રવૃત્તિરૂપ નિકંજથી વીંટળાયેલ માથામૃષાવગેરે રૂપ-માલુકાકક્ષ છે આમાં અઢાર પાપસ્થાનોમાં ભેદ અને ઉપભેદ જ સાપ છે. જીવ અને શરીરનું અવિભાજ્ય રૂપે જે અવસ્થાન છે For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy