SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणीटीका अ. २ श्रमणान्प्रति भग दुपदेशः ६६७ गिज्जे' अर्चनीयः माननीयोऽभ्युत्थनादिना, बंदणिज्जे' वन्दनीयः स्तुतियोग्यो गुणोत्कीर्तनादिना, 'पूणिज्जे' पूजनीयः आदरणीयश्चरणस्पर्शादिना, 'पज्जु. वासणिज्जे पर्युपासनीया सेवनीय आहार वस्त्रपात्रादिभिर्भवति । परलोक ऽपि च खलु भवान्तरेऽपि 'बहूणि' बहूनि-बहुविधानि 'हत्थच्छे यणाणि य' हस्तच्छेदनानि-करकृन्तनानि, 'कण्णच्छेयणाणि य' कर्णच्छेदनानि च 'नासा छेयणाणि य' नासाछेदणाणि च, एवं 'हिययउप्पाडणाणि य' हृदयोत्पाटनानि च हृदयविदारणानि 'वसणुप्पाडणाणि य' वृषणोत्पाटनानिच अण्डकोषविदारणानि 'उल्लंबणाणि य' उल्लम्बनानि च उत् ऊर्ध्वप्रदेशे वृक्षशोखादौ लम्बनानि-बन्धनानि उद्वन्धनानीत्यर्थः 'नो' न 'पाविहिइ' प्राप्स्यति पूर्वोक्त दुःखानि न लप्स्यतइ ति भावः। 'अणाइयं' अनादिकम् आदिरहितं च खलु 'अगवदग्गं' अनवदाम् अनन्तम्, दीहमद्धं' दीर्धावानं-चतुर्गतिलक्षणं दीर्धमार्गम्, गाण य साविगाण य अवणिज्जे बंदणिज्जे; पूयणिज्जे, पज्जुनासणिज्जे भवइ, परलोए विय शं नो बहूणि हत्थच्छेयणाणि य कण्णच्छेयणाणि य नासाच्छेयगाणि य एवं हियय उप्पाडणाणिय बसण्णुप्पाडणाणि य उलं वणाणि य पाविहिइ ) वे निर्ग्रन्थ साधु और निर्ग्रन्थ साध्वि या महाराज इस लोकमे अनेक श्रमण और श्रमणीयों के श्रावक और श्राविकाओं के माननीय होते हैं, वंदनीय होते हैं, पूजनीय होते हैं पर्युपासनीय होते हैं तथा परलोकमे वे हस्तच्छेदसे कर्णच्छेदसे, नासिकाच्छेदसे बचते हैं । उनके हृदय नहीं विदारे जाते हैं, अंडकोष उनके नहीं विदारे जाते हैं न वे उर्ध्व प्रदेशरूप वृक्षादिकों की शाखा पर ही लटकाये जाते हैं। इस पूर्वोक्त समस्त दुःखोंसे वे परे रहते हैं। (अणाइयं च णं अणवदग्गं दी वंदणिज्जे, पूणिज्जे, पज्जुवासणिज्जे भबइ, परलोए वि यणं नो बहूणि हत्थच्छे यणाणि य कण्णच्छेयणाणि य भासच्छेयणाणि य एवं हिययउप्पाडणाणिय बसणुप्पाडणाणि य उल्लंषणाणि य पाविहिइ) ते नि साधु भने નિગ્રંથ સાધ્વીઓ (મહારાજ) આ જગતમાં શ્રમણ અને શ્રેણીઓના તેમજ શ્રાવક અને શ્રાવિકાઓની વચ્ચે સન્માન યુક્ત પદ મેળવે છે અને તેઓ વંદનીય, પૂજનીય અને પર્યું પાસનીય હોય છે. તથા પરકમાં તેવા સાધુ-સાધ્વીઓ હસ્તચ્છેદથી બચી જાય છે. તેમના હૃદય અને અંડકે વિદીર્ણ કરવામાં આવતાં નથી અને તેમને ઊંચા વૃક્ષની શાખાઓ ઉપર પણ લટકાવવામાં આવતા નથી. ઉપર કહેવામાં આવેલાં બધાં દુઃખેથી तेसो भुश्त २९ छ. (अणाइयं च ण अगवदग्गं दीहमद्धं चाउरंतसंसारकंतारं For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy