________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
-
ज्ञाताधर्म कथाम लङ्कारे अहं हे विजय ! एतद् विपुलमशनं ग्वाचं स्वाध काकेभ्यो वा मुनकेभ्यो वा दधाम् , 'उक्कुरुडियाए' उत्कुरुटिकायांकचवरपुननिक्षे रणम्याने वा खलु-निश्चयेन 'छडेजा' त्यजेयं प्रक्षिपेयं किन्तु नैव खलु-तुभ्यं पुत्र घातकाय, पुत्रमारकाय, 'अरिस्स' अरये अनिष्टकारिण 'वेरियस' वैरिकाय% परिणतशत्रुभावाय, 'पडिगोयस्स' प्रत्यनोकाय-प्रतिकलविधायिने, 'पञ्चामित्तस्स' प्रत्यामित्राय= हार्दिकशत्रवे 'एत्ता' एतस्माद् विपुलाद् अशनपानखाधग्वाधात 'संविभाग' संविभागम-अशरूपेण पृथकरणं 'करेजामि कुर्गम्। अस्मादशनादिकानुभ्यं किश्चिदपि न दास्यानी त भावः, ताः खजु% इत्युक्त्वा स धन्यः सार्थवाहम्मद विपुलमशनपानखाधस्वाधम् आहारेह 'आहारयति= भुक्तं, आहारयित्वा त पान्थकं 'पडिविसज्जेइ' प्रतिविसर्जयति गृहंपति से इस प्रकार कहा-(भवियाइ' विजया! एय विउलं असणं ४ कायाणं वा सुणगाण वो दलएजो उक्कुंरुडियाए वा गं छड्डेजा नो चेव णं तव पुत्तघायगस्स पुनमारगस्स अरिस्सवेरियस्स पडिणीयस्स पच्चामित्तस्स एनो विउलाओ असण४ सविभागं करेजामि) हे विजय चौ। ! मैं चाहे इस विपुल अशन, पान, खाध. स्वाध, रूप चतुर्विध आहार को कौवों के लिये अथवा कुत्तों के लिये दे दूंगा-या इसे उकडे पर-कूडा करकट डालने के स्थान पर-डालदूंगा परन्तु पुत्रघातक, पुत्रमारक, अनिष्टकारी, शत्रभाव से परिणत, प्रति. कूल विधायी तथा हार्दिक शत्रु ऐसे तुम्हारे लिये इसमें से विभाग तुम्हे नहीं दंगा। (तएणं से धन्ने सत्यवाहे तं विउलं असणं ४ आहारेइ,
आहारित्ता तं पंथयं पडिविमज्जेइ) इस प्रकार उस विजय नस्कार से कह कर धन्य सार्थवाहने उस विविध प्रकार के अशनादिरूप चतुर्विध धन्यसावा विrय यो२२ मा प्रभाणे --(अविया अहं विजया : एयं विउलं असणं ४ कायाणं ग मुणगाणं व दलएज्जो उक्कुरुडियाए वाणं इज्जा नोचेव तव पुतघायगस्स पुत्तमारगस्स अ रिम्स वेरियस्स पडिणीयस्स पञ्चामित्तस्स एत्तो विउलाी असण ४ संविभागं करेजामि) હે વિજય ચોર ! આ પુષ્કળ પ્રમાણમાં બનાવવામાં આવેલાં ચાર જાતના આહાર હું કાગડાઓ અથવા કૂતરાઓને ખવડાવવા તૈયાર છું કે ઉકરડાની જગ્યાએ નાખીશ પણ તારા જેવા પુત્રના હત્યારા પુત્ર મારનારા, અનિષ્ટ કરનાર શત્રુ થઈ ગયેલા, ખોટું કરના તેમજ હાર્દિક શત્રુને આમાંથી હિસ્સો મળી ન શકે, તમારા २वा दुष्टने तो मे 31 पण आमiथी भी श तेभ नथी. (तरणं से धन्ने तं विउलं असणं ४. आहारेइ, आहारिता तं पंथयं पडिविसज्जेइ) આ પ્રમાણે વિજય ચોરને જવાબ આપીને ધન્ય સાર્થવાહ તે અશન, પાન, વગેરેના
For Private and Personal Use Only