________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञाताधर्मकथाङ्गमत्र जेणेव धण्णे सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता भोय. णपिडयं ठावेइ, ठावित्ता उल्लंछेइ, उल्लंछित्ता भायणाइं गेण्हइ गेण्हित्ता भायणाई धोवेइ, धोवित्ता हत्थसोयं दलयइ, दलयित्ता धण्णं सत्थवाहं तेणं विउलेणं असणं ४ परिवेसइ, तएणं मे विजए तकरे धण्णं सत्थवाहं एवं वयासी-तुमण्णं देवाणुप्पिया! मम एयाओ विउलाओ असण० ४ संविभागं करेहि, तएणं से धण्णे सत्थवाहे विजयं तकरं एवं वयासी अवियाइं अहं विजया ! एयं विउलं असणं ४ कायाणं वा सुणगाणं वा दलएज्जा उकरुडियाए वा णं छड्डेजा नो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्सवेरियस्स पडिणीयस्स पच्चामित्तस्स एत्तो विउलाओ असण० ४ संविभागं करेजामि, तएण से धणे सत्थवाहे तं विउल असणं ४ आहारेइ, आहारिता तं पंथयं पडिविसज्जेइ, तएणं से पंथए दासचेडे तं भोयणपिडगं गिण्हइ, गिमिहत्ता जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए, तएणं तस्स धण्णम्स सत्थवाहस्स तं विउलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्थो, तएणं से धणे सत्थवाहे विजयं तकरं एवं वयासी
-एहि ताव विजया ! एगंतमवकमामो जेणं अहं उच्चारपासणं परिट्रवेमि, तएण से विजए तकरे धगणं सत्थवाहं एवं वयासी-- तुम्भं देवाणुप्पिया! विउलं असणं ४ आहारियस्स अस्थि उच्चारे वा पासवणे वा ममंणं देवाणुपिया ! इमेहिं बहुहिं कसप्पहारेहि य जीव लयोपहारेहि य तण्हाए य होय य परब्भवमाणस्स स्थि केइ उच्चारे वा पासवणे वा तं छंदेणं तुमं देवाणुप्पिया ! एगंते
For Private and Personal Use Only