________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका अ.२ स. : देवदत्तवर्णनम् लौ ककानिचोकसम्बन्धीनि 'गयगफिचाई मृतककृत्यानि-मृत शिशुस म्बन्धि कार्याण कराति, कृत्वा केणइकालं तरेणं' केनचित्कालान्तरेण कतिप यकालानन्तरम् 'अवगय सोए' अपगतशोकः गोकरहितो जातश्चाप्यासोत् ।।मू. ९॥
मूलम्-- तएणं धण्णे सत्थवाहे अन्नया कयाइं लहसयंसि गयावराहसि संपलत्ते जाए यावि होत्था, तएणं ते नगरगुत्तिया धणं सत्थवाहं गेण्हंति गेण्हित्ता जेणेव चारगे तेणेव उवागच्छंति, उवागच्छित्ता चारगं अणुपविसंति, अणुपविसित्ता विजएण तक्करेणं सद्धिं गयओ हडिबंधणं करेंति । तएणं सा भद्दा भारिया कलं जाव जलेते विउलं असणं ४ उवक्खडेइ, उवक्खडित्ता भोयणपिडयं करेइ, करित्ता भोयणाई पक्खिबइ लंछियमुदियं करेइ, करित्ता एगच सुरभिवरवारिपडिपुन्नं दगवारयं करेइ, कारत्तो पंथयं दासचेडं सदावेइ, सदावित्ता एवं वयासी गच्छ णं तुमं देवाणुप्पिया ! इमं विउलं असणं ४ गहाय चारगसालाए धण्णस्त सत्थवाहस्स उवणेहि, तएणं से थए दासचेडए भदाए सत्थवाहीए एवं वुत्ते समाणे हटतुटे तं भोयणपिडयं तं च सुरभिवरवारिपडिपुन्नं दगवारयं गेण्हइ, गेण्हित्ता सयाओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता रायगिहे नगरे मज्झं मझेणं जेणेव चारगसाला इसमें बहुत अधिक जन समूह सम्मिलित हुआ था। (करित्ता बहूइं लोडया मयगकिच्चाई करेइ, करित्ता कालंत रेणं अवगयस ए जाए यावि होत्था) बाद में उसने अनेक और भी लौकिक कृत्य किये। कर के. फिर धीरे २ वह अपने पुत्र के शोक से भी रहित हो गया। मूत्र ॥ ९॥ नयात्रामा घg! माणुसो ४ थ्या उता. (करिता बहइ लोइयाई मयगकिचाई करेइ, करित्ता कालंतरेणं अवगयसोएजाए यावि होत्या) त्या२५छी धन्यસાર્થવાહે પુત્રની અન્યષ્ટી મરણ પછીની ઉત્તર ક્રિયા સંબંધી ઘણા લૌકિક કર્મો કર્યા. અને આમ તે વખત પસાર થતાં ધીમે ધીમે પુત્ર શેકને પણ ભૂલી ગયે. સૂ. ૯
For Private and Personal Use Only