________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०४
-
शाताधर्म कथाङ्गमः भोयावेत्ता अयमेयारूवं गोणं गुणनिप्फन्न नामधेज करेति जम्हाणं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाण य उवाइयलद्धे, तं होउ णं अम्हं इमे दारए देव दिन्ने नामेणं, तएणं तस्स दारगस्स अम्मापियरो नामधिज करेंति देवदिन्नेत्ति। तएणं तस्स दारगस्स अम्मापियरो जायं चदायं च मायं च अक्खयनिहिं च अणुवड्डेति ॥सू ६॥
टीका-'तएणं सा' इत्यादि-ततः खलु सा भद्रा सार्थवाही अन्यदा कदाचित् 'केणडकालंतरेणं' केनापि कालान्तरेण कियता कालान्तरेण 'आव. न्नसत्ता जाया' आपन्नसत्वा जाता, आपन्ना उत्पन्नः सत्वः जीवो गर्भ यस्याः
सा तथा गर्भवती जाता चाप्यासीत् । ततः खलु तस्याः भद्रायाः सार्थवाह्या द्वयोर्मासयोर्व्यतिक्रान्तयोः सनोः तृतीये मासे वर्तमानेऽयमेतद्रूषो दोहदः पादुभूतः-धन्याः खलु ता अम्बाः यावत् कृतलक्षणाः खलु ता अम्बाः, याः
'तएणं सा भदा सत्थवाही' इत्यादि ।
टीकार्थ--(तएणं) इसके बाद (सा भद्दा सस्थवाही) वह भद्रा सार्थवाही (अन्नया कयाइ) किसी समय (केणइकालंतरेणं) कितने काल के अनन्तर (आवन्नसत्ता जाया यावि होत्था) गर्भवती हुई। (तएणं तीसे भद्दाए सत्थवाहीए) इससे उस भद्रासार्थवाही के (दोसु मासेसु वीइक्कंतेसु) दो मास व्यतीत होने पर (नइए मासे वट्टमाणे) जब तीसरा मास प्रारम्भ हुआ तब (इमेयारुवे दोहले पाउन्भूए) इस तरह का यह वक्ष्यमाण दोहला उत्पन्न हुआ-(धन्नाओ णं ताओ अम्मयाओ) वे माताएँ धन्य हैं (जावकयलक्खगाओ ण तोओ अम्मयाओ) यावत् वे माताएँ कृत लक्षणा हैं
'तएणं सा भद्दा सत्यवाही' इत्यादि ।
थ-(तएणं) त्यार पछी (सा भदा सत्यवाही) भद्रा साथवाडी (अन्नया कथाइं) १५ के गइ कालंतरेणं) दाट अभय ola (आवन्नसत्ता जाया यावि होत्या) लती थ६. (तए णं से भदाए सत्थवाहीए) सगाव. स्थामा २ न्यारे द्रा सार्थवाहीने (दोसु मासेसु वीइकं तेसु) मे महिना ५२॥ थया (तईए मासे वट्टमाणे) भने तीन महिना येही त्यारे (इमेयारूवे दोहले पाउन्भूए) मा प्रमाणे हो थयु 3-(धन्नाओ णं ताओ अम्म याओ) ते भातामा ने धन्य ते (जाव कयलक्खणाओ णं ताओ अम्मयाओ
For Private and Personal Use Only