________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७०
झाताधमकथाको अञ्जनवत्, कृष्णावभासः कृष्णप्रभः स्वरूपेण कृष्णवर्णएवावभासते, यावद् रम्यासुन्दरः 'महामेहनिउरंवभूए' महामेघनिकुरम्बभूतः, महामेघा वर्षाकाल भावि मेघस्तस्य निकुरम्बःममूहः तथाभूतः-घनीभूतः नूतनधनोपम इत्यर्थः नीलधर्मसाम्यात् । बहुभिश्च, गुच्छश्च, गुल्मैश्च, लताभिश्व, वल्लीभिश्च, कुशैश्वदर्भश्च, स्थाणुकैश्च-ऊर्ध्वकीलकैश्च 'ठुठाइति भाषायाम्' संन्नाःव्याप्त:, परिच्छन्ना विशेषेण समाच्छादितः 'अंतो जुसिरे' अन्तः मध्ये झुशिरः सावकाशवान् 'बर्हि गंभीरे' या गम्भीरः, अतिगहनत्वेन दष्टेरप्रसृतस्वात्, अनेक व्यालशतशङ्कनो यः-अनेक शतसर्यादिभिः शङ्कनीयः-भयजनकश्चा. प्यासीत् ॥ १॥
मूलम्-तत्थ णं रायगिहे नयरेधण्णे नामं सत्थवाहे अङ्क दित्ते जाव विच्छड्डियविउलभत्तपाणे, तस्स णं धण्णस्स सत्थवाहस्स भद्दा नामं भारिया होत्था, सुकुमालपाणिपाया अहीणपडिपुण्णपंचिं. हि य लया हि य वल्लि हि य कुए हि य खाणुएहि य मंच्छन्ने पलिच्छन्ने अंतो झुसिरे वाहिं गंभीरे अणेगबालसयसंकणिज्जे यावि होत्था) यह गहन वन कजल की तरह कृष्ण वर्णवाला था स्वरूप से ही इसकी प्रभा कृष्ण थी। यावत् यह सुन्दर था। वर्षाकाल भावी मेघ के समूह जैसा यह नीला था। अनेक प्रकार के वृक्षों से, अनेक प्रकार के गुल्मों से, अनेक प्रकार की लताओं से, अनेक प्रकार की वल्लियों से, अनेक प्रकार के कुशों से, अनेक विध स्थाणुओं से यह बहुत अधिक रूप में आच्छादित हो रहा था।
बीच में यह मावकाश होने से पोला था। बाहिर गहन होनेकी वजह से गभीर थो। अनेक प्रकार के सैकडो सपों से यह भी महान भया: नक था। मूत्र “१” गुम्मे हि य लया हि य बल्ली हि य खाणुएहि य सच्छंन्ने पलिच्छन्ने अंतो झुसिरे बाहि गंभीरे अणेगवालसयसंकणिजे यावि होत्था) मा सपनवन भेशी જેમ કાળા રંગનું હતું. આની પ્રજા સ્વરૂપથી જ કાળી હતી. વર્ષાકાળના મેઘ જેવા તે નીલા રંગનું હતું. ઘણી જાતનાં વૃક્ષ, ઘણી જાતના ગુલ્મ, ઘણી જાતની લતાએ ઘણી જાતની વલીઓ, ઘણી જાતના દંભે ઘણી જાતના સ્થાણુઓથી આ ઉદ્યાન સઘન રૂપે ઢંકાયેલું હતું. વચ્ચે ખાલી જગ્યા હતી પણ આજૂબાજૂ મેર વૃક્ષાવલીને લીધે તે સઘન હતું. ઘણી જાતના સેંકડે સાથિી આ ખૂબ જ ભયકારી લાગતું હતું. સૂત્ર છે ૧
For Private and Personal Use Only