________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
४२२
शानाधम कथङ्गसूत्रे सिहरभीमतरदंसणिज्जे भिगारखंतभेरवरवे गाणाविहपत्तकट्टतणकय. वरुद्धयपइमारुयाइद्धनहयलदुभगणे वाउलियादारुणयरे तण्हावसदोसदूसियभमंतविविहसावयसमाउलेभीमदरिसणिजे बहते दारुणमि गिम्हे मास्यवसपसरपसरियवियंभिएणं अब्भहियभीमभेरवरवप्पगारेणं महधारापडियसित्तउद्धायमाणधगधगंतसईदुएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अहियवणदवेणं जालालोवियनिरुद्धधूमंधकारभीओआयवालोयमहंत तुंबइयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभनंतदित्तनयणो वेगेण महामेहोव्य पवणणोलियमहल्लरूवो जेणेव कओ ते पुरा दवग्गिभयभोयहियएणं अवगयतणप्पएसरुवखो रुक्खादेसो दवग्गिसंताणकारणट्राए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एक्को ताव एसो गमो ॥सू०४३॥
टीका-गजक्रोडावर्णनमाह-'अह मेहा' इत्यादि । 'अह' अथ अनन्तरं वर्षाकालानन्तरं हे मेघ ! त्वं गजेन्द्र भावे वर्तमानः 'कमेणं' क्रमेण अनु पूर्वागतेन 'नलिणिवणवियहणगरे' नलिनीवनविवधनकरे'-नलिनीवनं कमलिनीवनं तस्य विवधन-विनाशः, तस्य करः, तस्मिन्, कमलिनीवनविना शके इत्यर्थः 'हेमंते' शीतकाले, 'कुंदलोद्धउद्धततुसार-पउमि' कुन्दलोधोद्धततुषारप्रचुरे, तत्र-कुन्दाः पुष्पवनस्पतिविशेषाः, लोधाश्च वृक्षविशेषाः प्रायः शीतकाले पुष्पिता भवन्ति । अतएव उद्धृताः पुष्पसमृद्धया सम्पन्ना 'अ मेहा ! तुमं गइयभवंभि वट्टमाणे' इत्यादि।
टीकार्थ -( अह ) वर्षा काल के बाद ( कमेणं ) क्रम प्राप्त ( हेमंते ) हेमंत काल जो ( नलिनीवण विवहणगरे) नलिनी वन का विध्वंसक तथा (कुंद लोद्ध-उद्धय-तसार-पउरंभि) कुंद वृक्ष और लोध्र वृक्षों में पुष्पादि रूप समृद्धि का कारक होता है और--जिस में तुषार की प्रचुरता रहती
'अह मेहा ! तुमं गइयभवंमि वट्टमाणे' इत्यादि टर्थ-- (अह) वर्षा माई (कमेणं) मनु (हेमंते) मत- (नलिनी वणविवहणगरे) भवनमा विस तेभा (कुंदलोद्धउद्धयतसारपउरंमि ) કુંદ અને લેધ વૃક્ષોમાં પુષ્પ વગેરેના રૂપમાં સમૃદ્ધિ કરનાર હોય છે અને જેમાં
For Private and Personal Use Only