________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७३
% 3D
अनगारधर्मामृतवर्षिणी टीका-अ.स. ४१ मेघमुनेहँस्तिभववर्णनम् न२ वहीभिहस्तिनाभिश्च यावत् साध, दिशोदिशि-दिशिविदिशिच 'विप्पलाइत्या' विप्लायत-लायनं कृतवान् । तत्र खलु हे मेघ ! त्वं 'जुन्ने' जीर्णः कृशः . व्यतीताधिकवयस्कः, 'जरा जज्जरियदेहे' जरा जर्जरितदेहः वृद्धावस्थया जीर्ण शरोरः 'आउरे' आतुरो-विविधदुःखाक्रान्तः अस्वस्थमनस्को बा, 'झझिए' झझितः क्षुधापीडिनः, पिवासितः तृषितः, 'दुबले' दुबला-खिन्नः 'किलंते' क्लान्तो-ग्लानः 'नसुइए' नष्टस्मृतिकः,नष्टा विनष्टा स्मृतिः स्मरणशक्ति' यस्य स तथा 'कोऽहं-काहमिति विचारहीनः, अतएव 'मूढदिशाका दिशाज्ञानशून्यः, 'सयाओ जूहाओ' स्वस्मात् यूथात् 'विप्पहूणे' विग्रहीन: रहितः, वणदन जालापरद्धे' वनदवज्वालापराद्धः वनवाहिज्वालाति तीव्रताप संतप्तः, 'उण्हेण उष्णेन, 'तण्डाए य' तृष्णया च 'छुहाए य' क्षुधया च उष्णादिभिः 'परकरते हुए (अभिक्खण२ लिंडणियरं पमुचमाणे २) और घार २ लिंडे करते हुए (बहहिं हथिणीहि य जाव सद्धिं दिसोदिसि विपलाइत्था) अनेक हाथी हथिनियों आदि के साथ एक दिशा से दूसरी दिशा में भागने फिरने लगे । (तत्थ णं तुम मेहा ! जुन्ने जराजज्जरियदेहे आउरे झंझिए पिवासिए दुब्बले किलंते, नट्ट सुइए, मूढ दिसाए सयाओ जूहाओ विप्पहणे वणवजालापरद्धे उहेण ताहाए य छुहाए परब्भाहए समाणे भीए तत्थे तसिए उबिग्गे संजायभए सबओ समंता आधावमाणे परिधावमाणे एगं च णं महं सरं अप्पोदय पंकबहुलं अतित्थेणं पाणियं पाउं
ओइन्ने) हे मेघ! तुम उस समय अधिक अवस्था संपन्न हो चुके थे इसलिये शरीरमें कृशता आगइ थी। वृद्धावस्था से तुम्हारा शरीर तेभ परिश्रम ४२ता (अभिक्खणं २ लिंडणियरं पमुंचमाणे २) मने वा२।२ eीडा ४२ता, (बहहिं हथिणीहि य जाव सद्धिं दिमोदिसि विष लाइत्था) || हाथी भने हाथीमा कोरेनी साथे आभथी तभ नासपा साया. तत्थणं तुम मेहा ! जुन्ने जराजज्जरियदेहे पाउरे ज्ञ झिए पिवासिए दुब्बले किलंते न?सुइए मूढदिसाए सयाओ जूहाओ विष्पहूणे वणदवजाला परद्धे उण्हेण तण्हाए य छुहाएय परब्भाहए समाणे भीए तत्थे तसिए उव्विग्गे संजायभए सव्वओ समंता आघावमाणे परिधावमाणे एगंच णं महं सरं अप्पोदयं पंकबहुलं अतित्थेणं पाणियं पाउं ओइन्ने) भेध ! તમે તે વખતે વધારે ઉંમરના થઈ ગયા હતા. એટલા માટે તમારા શરીરમાં કૃશતા આવી ગઈ હતી. ઘડપણથી તમારું શરીર જીર્ણ થઈ રહ્યું હતું. ઘણા શારીરિક તેમજ માનસિક દુઃખેથી તમે આકાંત થઈ રહ્યા હતા. તમે આમતેમ નાસતા ફરતા હતા તેથી તમારા આહારને કેઈપણ જાતને યથોચિત બંદોબસ્ત હતો નહિ, તેથી
For Private and Personal Use Only