________________
Shri Mahavir Jain Aradhana Kendra
४७२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
ज्ञाताधर्मकथासूत्रे
त्कार:- बलप्रयोगः तया निवृत्तं पैनायिकं दावानलभयाकुलत्वात्स्वकीयसमस्तबलमाश्रित्य कृतं वज्रनिर्घोषवत् सहास्थूलम् अतएव विरसम्=यप्रियं यद् रटितं = भाषितं पयः शब्दः तेन भयंकर महाशब्देन 'फोडयंते-अंबरतलं' स्फोटयन्निव अम्बरतलं = गगनतलं विदारयन्निव पायदद्दरेणं वयंते मेइणितलं' पाददर्दरेण कम्पयन्निव मेदिनीतलं तत्र पाददद्दरेण = पादप्रहारेण मेदिनीतलं भूमण्डलं कम्पयन्निव 'विणिम्मुयमाणेय सीयरं विनिर्मुञ्चन् शीकरं शुण्डादण्डेन जलकणं निःसारयन्, 'सन्चओ समता' सर्वतः समन्तात् सर्वतो भावेन वलित्रियाणाद छिंदमाणे' वल्लीवितानानि=लताविस्तारान् छिन्दन् 'रुक्खसहस्सा' वृक्षसहस्राणि तत्र 'सुबहूणि' सुबहूनि बोलते' नोदयन कम्पयन्, 'विहरट्टेव्व नरवरिंदे' विनष्टराष्ट्र इव नरवरेन्द्र: 'विह रटु' विनष्टराष्ट्र: विनष्ट 'र' राष्ट्र देशो यस्य सः शोचन् 'नरवरेन्द्रः' श्रेष्ठभूप इव पुनः 'वाया इद्धे पोए' वाताविद्भइव पोतः प्रचण्डपचनप्रेरितः नौरिव 'मंडलवाएव्व' मण्डलवात इव = गोलाकारवायुरिव 'परिब्भमं ते ' = परिभ्रमन् 'अभिक्खणं २' अभिक्ष्णं२= पुनःपुन: 'लिंड़णियरं पमुचमाणे२' लिंडनिकरं प्रमुश्चन२ लिण्डानि कुर्वके समान महा भयंकर अप्रिय - चिंधाररूप शब्द से ( फोडयंतेव अंचर तलं ) मानो - आकाशतल को फोडते हुए से ( पायददरेण मेइणितलं कंपयंत्र ) पाद प्रहार से भूमंडलको कंपाते हुए से ( सीयरं विणिम्मुयमाणे य) शुडादंड से जलकणों को छोड़ते हुए ( सव्वओ समंता वलि त्रियाणाई छिंदमाणे) सब ओर से क्लोविताना को उखाड़ते हुए ( मक्खसहस्साई तत्थ सु बहूनि णोलते ) हजारों वृक्षों को कंपाते हुए ( विणटुर डेन्नररिंदे ) जिसका देश नष्ट हो गया है, ऐसे श्रेष्ठ राजा की तरह (वाया इद्धेव्व पोए) वायुसे आहत नाव की तरह ( मंडलवाए ) गोलाकार रूप मंडल वायुकी तरह - चणूरे की तरह - (परिभमंते ) इतस्ततः परिभ्रमण सोनेरी वन्लना ध्वनिनी प्रेम भड्डा प्रखंड, उठोर श्री सोथी ( फोडयंतेव अंबरतलं ) नये आअशताने थीरता ( पायददरेणं मेइणितलं कंपयंतेव भगना प्रहारोथी पृथ्वीने नवता होय तेभ (सीयरं विर्णिम्मुयमाणेय ) सूढधी पाणीना छांटायो उछाणता ( सन्नओ संमंता. वाल्लिवियाणाई छिंदमाणे ) यारे मनुना सतावितानोने उजाडता, ( रुक्ख सहस्साई तत्थ सुबहूणि गोलूयंते ) हुन्नरो वृक्षोने घुन्नवता ( विणट्टर डेव् नरवरिंदे ) नो देश नाश चाभ्यो छ, सेवा उत्तम राजनी प्रेम (वाया इंदेव्वपोए) परनथी आघात पाभेली होडीनी प्रेम (मंडलवाएव्व ) गोणमाअरवाणा वटोजियानी प्रेम (परिभमंते ) आम