SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ×× ज्ञाताधर्म कथासूत्रे ष्ठापनाय तस्य खलु दिवसस्य 'पच्छावरण्हकालसमयंसि' पश्चादपराह्नकालसमये दिनस्य चतुर्थ प्रहलक्षणे 'समये' चतुर्थभागे भण्डोपकरण प्रतिलेखनानन्तरं परिसप्तविंशतिमण्डलप्रतिलेखनावसाने च आवश्यककरणसमीपागमावसरे सूर्यास्तसमये, श्रमणानां निर्ग्रन्थानाम् 'अहाराइणियं' यथा रा लिकं=यथा ज्येष्ठं पर्यायज्येष्ठ क्रमेण इत्यर्थः । ' सेज्जासंथारएसु' शय्यासंस्तारकेषु तत्र शय्या शयनं तदर्थसंस्तारकाः शयनीयस्थानानि, यद्वा शय्या:= शरीर प्रमाणाः, संस्तारकाः सार्धहस्तद्वयप्रमाणानि आसनानि तेषु 'विभज्जमाणेसु' विभज्यमानेषु पृथक् पृथक् संस्तृनेषु मेघकुमारस्य द्वारमूले द्वारसमीपे शय्या संस्तारको जातश्वाप्यभवत् । ततः खलु श्रमणानिर्ग्रन्थाः पुत्र रक्तावरतकालसमयंसि' पूर्वरात्रापररात्रकालसमये पूर्वरात्रश्चापररात्रश्च पूर्वरात्रा पररात्रौ तद्रूपः कालः सएव समयः इति पूर्वरात्रापररात्रकालममयः, तस्मिन् रात्रेः पूर्वभागे पश्चादभागेचेति भाव: 'अवर' इत्यत्र सूत्रत्वात् रेफस्य लोपः, 'बायणाए' वाचनायै - वाचनं वाचना गुरुसमीपे सूत्राक्षराणां ग्रहणं तदर्थ अवस्थाधारण की (तम्स णं दिवसस्स पच्छावरण्डकालसमयंसि समणाणं निगाणं आहाराsणियाए सेज्जासंधारण विभज्जमाणे मेघकुमारस्स दारमूले सेज्ञासंथारए जाए यात्रिहोत्था) उस दिन पश्चात् अपराह्नकाल समय में दिन के चतुर्थ पहर चतुर्थ भाग में श्रमण निर्ग्रन्थों का दीक्षा पर्याय के कालक्रमानुसार शय्या संथारक पृथक विछ जाने पर मेवकुमारने अपना शय्यासंस्तारक द्वार के समीप में विछाया । (नएणं समणो णिगंथा पुत्ररताररत्तकालसमयंसि वायणाए पुच्छणाएं परियहणाए धमाणु जोग बिताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य गिगच्छमाणा य) इसके बाद श्रमण निर्ग्रन्थ पूर्वरात्रि और अपररात्रि के समय में - अर्थात् रात्रि के पूर्व भाग में और पश्चात् भाग में गुरु के समीप सूत्राक्षरो के ग्रहण भेजवी. ( तस्स णं दिवसस्स पच्छावरण्हकालसमयंसि समणोणं निग्गंथाणं अहाराइणियाए सेज्जासंवारएस विभज्जमाणेसु मेघकुमारस्स दार मूळे सेज्जासंवारए जाए याविहोत्था ) ते हिवसे पाछा पडोर पछीना સમયમાં શ્રમણ નિગ્રંથાના દીક્ષા પર્યાયના કાલક્રમાનુસાર શય્યા સસ્તારક પૃથક્ પૃથક્ चाथर्या यह भेधटुभारे पोतानो शय्या संस्तार द्वारनी घासे पाथर्यो. (तपणं समणा णिग्गंधा पुच्चरत्तावरतकालसमयंसि वायणाए पुच्छणाए परि या धम्माणुजोग चिंताए य उच्चारस्स य पासवणंणास्म य अगच्छ णि गच्छ माणाय) त्यार माह श्रभाणु निर्बंथ पूर्व रात्रि भने अपर રાત્રના સમયે એટલે કે રાત્રિના પહેલા ભાગમાં અને પાછલા ભાગમાં ગુરુની પાસે माणाय For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy