________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२६
ज्ञाताधर्म कथागसूत्र रणमालंकारं पडिच्छइ पडिच्छित्ता हार वरिधारसिंदुवारछिन् मुत्तावलिपगाप्ताई अंसूणि बिणिम्मुयमाणी२ रोमाणी२ कंदमाणी विलवमाणीर एवं वयासी-जइव्वं जाया! घडियव्वं जाया परिक्कमियव्वं जाया ! अस्ति चणं अट्टे नौ षमाएयव्बं अम्हंपिणं एमेव मग्गे भवउत्तिक मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीर वंदंति नमंसंति वंदित्तो नमंसित्ता जामेव दिसिं पाउब्भूया तामेव दिसि पडिगया ॥सू० ३७॥
टीका-'तएणं तस्स मेहकुमारस्स अम्मापियरो' इत्यादि । ततः खलु तस्य मेघकुमारस्य मातापितरौ मेघकुमारं पुरतःकृत्या यत्रैव श्रमणो भगवान् महावीरस्तत्रोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रि:कृत्व:आदक्षिणप्रदक्षिणां कुरुतः, कृत्वा वन्देते नमस्यतः वंदित्वा नमस्यित्वा एचमवद्ताम् एष खलु हे देवानुपियाः! मेघकुमारोऽस्माकः पुत्रः इष्टः कान्तः 'तएणं तस्स मेहस्स कुमाररस' इत्यादि
टीकार्थ-(तएणं) इसके बाद (मेहस्स कुमारस्म) मेघकुमार के माता पिता ( मेहं कुमारं पुरओ क१) मेघकुमार को आगे कर के (जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ) जहां पर श्रमण भगवान महावीर थे वहां गये ( उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहि णं पयाहिणं करेइ) जाकर उन्होंने श्रमणे भगवान महावीर के आदक्षिण प्रदक्षिणा पूर्वक सविधि वदणाकि (करित्तो वंदति नमसंति) उनके वंदना नमस्कार किया।(दिना न सित्ता) वन्दना नमस्कार करके (एवं वयासी) फिर उन्होंने 'तएणं तम्स मेहस्स कुमारस्स' इत्यादि
टी--(तएणं) त्या२ मा ( मेहस्स कुमारस्स) भेधमान मातापिताम्ये (मेह कुमारं पुरओ कई ) मेघाभारने माग रीने (जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ ) यो अभा मगवान महावीर पता त्यां गया (उवागच्छित्ता समण भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ) ने तमामे साइक्षिण प्रक्षिण पूर्व श्रमण भगवान महावीरने ( करित्ता वंदंति नमसंति) पापा२ पन्छन भने नभा२ रीने ( एवं वयासी) तेभणे ४थु (एसण देवाणुप्पिया ! मेहे कुमारे) . पानु
For Private and Personal Use Only