________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका.अ. १. ३७ मेघकुमारदीक्षोत्सर्वानरूपणम्
मूलम् — तपणं तस्स मेहस्त कुमारस्त अम्मापियरो मेहं कुमारं पुरओ कट्टु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंति उवागच्छित्ता समणे भगवं महावीरं तिक्खु आयाहिणपर्यायाहिणं करेति करिता वंदंति नमसंति, वंदित्ता नमसित्ता एव वयासी एसणं देवाणुपिया! मेहे कुमारे अम्हं एगे पुत्ते इ कंते जावजीवियोसासिए हियय. नंदजणए उंबरपुरकंपिव दुलहे सणयाए किमंग पुण दरिसणयाए ? से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संर्वाए नोवलिप्पड़ पंकरएणं णोवलिप्पइ जलरएणं, एवामेव मेहे कुमारे कामेसु जाए भोगेसु संबुड्ढे नोपलिप्पइ कामरएणं नोवलिप्पइ भोगरएणं, एसणं देवाणुप्पिया ! संसारभउव्विग्गे भीए जम्मणजर मरणाणं इच्छइ देवाणुपियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए, अम्हे णं देवाप्पियाणं सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सिस्स भिक्खं, तरणं से समणे भगवं महाबीरे मेहस्स कुमारस्स अम्मा पिऊ एहिं एवंवुत्त समाणे एयमहं सम्मं पडिसुणेइ, तपणं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतियाओ उत्तरपुरत्थिमे दिसिभागे अवक्कमइ, अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमुयज्ञ, तपंणं मे मेहकुमारस्त माया हंसलकवणं पडसाढणं आभसीमाओ पच्चोहाई ) वहां पहुँच कर वह उस पुरूषसहस्रवाहिनी पालखी से नीचे तुरत उत्तरा । सूत्र " ३६”
For Private and Personal Use Only
४२५
सहस्वाहिणीओ सीयाओ पच्चोरुहई ) त्यां यहांथीने भेषकुमार पुरुष સહસ્ર વાહિની પાલખીમાંથી તરત નીચે ઉતર્યા ॥ સૂત્ર “ ૩૬ ” !
૫૪