________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
माताधर्म कथाङ्गमत्रे विजयादि शब्देन वर्धयन्तः, 'अभिथुणता य' अभिष्टुपन्तश्चः विशिष्टगुणोत्की तेनेन स्तुतिं कुर्वन्त एवमवदन् जयनन्दा जय नन्दयति आनन्दयति सर्वानिति नन्दः तत्सम्बोधने हे नन्दः हे महापुरुष ! जय जय-सर्वथा विनयशालीभव, जयजयभद्र-हे भद्र ! हे जगत्कल्याणकारिन् ! त्वं जय जय-सर्वोत्कर्षेण वर्धम्ब, "भदं ।' ते तव भद्रं कल्याणं भवतु सर्वोपकारित्वात, 'अजियं जिणाहि' अजितं जय= अजितम् अवशीकृतम् इंदियं' इन्द्रियम् इन्द्रो जीवः तस्माजातम् इन्द्रियं श्रोत्रादिकं जय वशीकुरु, 'जियं च पालेहि' जितं पालय-जितमिन्द्रियग्रामं पालय परिरक्ष, वशीकृतेन्द्रियो भवेति भावः। 'ममणधम्म जिविग्धोऽविय' श्रमणधर्मजितविघ्नो ऽपि च पालयेति सम्बन्धः । अपि च-श्रमणधर्म क्षान्त्यारूपि दशविधं जितविघ्न-परी पहोसगैजयीभूत्वा पालयेत्यर्थः। 'वसाहित देव । सिद्धिमज्झे' वस-त्वं हे देन ! शाश्वत निवासंकुरु, सिद्धि मध्ये=सिध्यन्ति-कृतार्या भवन्ति यत्रगत्वेतिसिद्धिः-मुक्तिः, ( जय रंणंदा जय २ भदा भदंते, अजियं जिणाहि, इंदियं जियं चं पालेहिं समणधम्म जिय विग्धोविय वसाहितं देव ! सिद्धिमज्झे) हे नंद हे महा पुरुष तुम । सर्वथा विजयशाली बनो हे भद्रजगत्कल्याण कारिन् । तुम सर्वोत्कर्षतासे हो सर्वोपकारिहोने से तुम्हारा कल्याण हो। अवशीकृत इन्द्रियों पर तुम विजय प्राप्त करो। जित की रक्षा करो जित इन्द्रियों की सब तरफ से रक्षाकरो। विघ्नों को जीतने पर भी तुम श्रमणधर्म को अच्छी तरह पालो। सिद्धि के मध्य में तुम शाश्वत निवास करो। सिद्धि नाम मुक्ति का है। जिसमें जीव कृतार्थ हो जाते हैं उमका नाम सिद्ध है एसी सिद्ध मुक्ति है अथवा जबतक चार अघातिया कर्म बाकी रहे तबतक तुम देव के मध्य में रहो और जब ये चार अघातिया कर्म भो नष्ट हा जावे तब तुम सिद्ध के मध्य में સવિશેષ ગુણ કીર્તની સ્તુતિ કરતા આ પ્રમાણે શુભાશીર્વાદ આપી રહ્યા હતા કે ( जय जय गंदा जय जय भद्दा भदंते, अजियं निणाहि, इंदियं जियं चं पालेहि समणधम्म, जिय विन्धोविय ! वसाहि तं देव ! सिद्धिमज्झ) હે નંદ! હે મહાપુરૂષ! તમે બધી રીતે વિજયી થાઓ, હે ભદ્ર જગત કલ્યાણકારી નમે બધી રીતે તમારે ઉત્કર્ષ સાધા, તમે સર્વોપકારી છે માટે તમારું કલ્યાણ થાઓ, અવશીકૃત ઈન્દ્રિયો ઉપર તમે કાબુ મેળવો. જિતની રક્ષા કરે-જિત ઈન્દ્રિ
ની બધી રીતે રક્ષા કરે. વિનેને જીતવાની સાથે સાથે તમે શ્રમણ-ધર્મનું પાલન સારી પેઠે કરે. શાશ્વત રૂપે તમે સિદ્ધિની વચ્ચે નિવાસ કરે. સિદ્ધિને અર્થ મુકિત થાય છે અથવા જ્યાંસુધી ચાર અઘાતિયા કર્મો બાકી રહે ત્યાં સુધી તમે દેવના મયમાં નિવાસ કરો અને જ્યારે આ ચાર અઘાતિયા કર્મો પણ નાશ પામે ત્યારે
For Private and Personal Use Only