________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२५
नगारधर्मामृतवषिणीटीका अ.सू ३५ मेघकुमारदीक्षोत्सवनिरूपणम् काचैः अवतंसकैः शिगेभूषणैश्च सह वर्तन्ते इति तेषां 'सचावसरपहरणावरण भरियजुद्धसज्जाणं'सचापशरप्रहरणावरणभृत् युद्ध सजनत्र सचापा धनुर्युक्ताः शराः प्रहरणानिवङ्गादीनि लोहमयशिरोवेष्टनानि भृताः युक्ताः युद्धस ज्जाच ये, तेषां रथानाम् अष्टशतम् अष्टोत्तरशतं पुरतो यथानुपूर्विक्रमेणसंप्रथिनम् पचलितं तदनन्तरं च वलु 'अमिमतिकोतनोमा मललउडभिडिमालधणुपाणिसज्जं' असिशक्तिकुन्ततोमाशुललकुटभिदिपालधनुःपाणिसजं. तत्र असिः खङ्गः. शक्तिः शस्त्रविशेषः, कुन्तः भल्लः तोमरःयाणविशेषः शूलं लोहमयसुतीक्ष्णकण्टकं लकुटः यष्टिः निदिपालः शस्त्रविशेषः गोफण इति भाषायां, धनुः चापः एतानि पालो ते सजानि सजीभूतानि यस्य तत, पादातानीकं पदाति सम्रसेन्यं पुरतः संप्रथितं यथानुर्वि प्रन लितंततः बलु म मेवकुमारः, हारोत्थयसुकयरइयवच्छे हारावस्तृत रतिद वक्षाः तत्र हारस्य हृदि अवस्तृतेन धारणेन सुष्टु कृतं सुरचित अतएव रतिदम आनन्दजनक वक्षावक्षःस्थल यस्य सः, तथा 'कुंडलुजोइयाणणे' कुण्डलोद्योति टुर है-(सकंकडवाडिसकाणं) और जो कवचों एवं शिरोभूषणों से भरे हए हैं (सचावसरपहरणावरणभरियजुद्धमजाणं) धनुष तलवार श्रादि प्रहरण तथा लोह मय शिरोवेष्टन रूप आवरणों से जो युक्त हैं एवं जो युद्ध के योग्य हैं ऐसे (रहाणं अटसयं पुरओ अहाणुपुब्बीए संपटियं) १०८. रथ उस मेघ कुमार के आगे२ यथा क्रम से चले। (तयाणंतरं च णं असिसत्तिकोततोमरमूल लडभिडमालधणुपाणिमज्जं पायत्ताणीयं पुरश्री अहाणुपुञ्चीए संपट्टियं ) इसके बाद नल पर, शक्ति, भाला. तोमर (वाण विशेष) लोहमय., सुतीक्षण कटक रूप शल, लकुट, (यष्टि) भिदि. पाल, गोफण) और चाप-धनुष ये सब जिनके हाथों में हैं ऐसा पैदल मैन्य उम मेघकुमार के अागेर यथाक्रम से चले (तएणं से मेहेकुमारे( सककडिपकाणं ) मने रे सुवया न्मने शिश भूषयी मा . (मवावमरपहरणावग्णभरियजदम जाग) धनुष, तसवार वगेरे प्राड२६५
तेभvai'ना शिशवेष्टन ३५ सावरणाथी युत भने युद्ध योग्य. ( रहाणं अट्ठसयं पुरओ अहाणुपुबीए संपद्वियं ) मेसो 18 २५ भेषभा२नी माग यथाभे याच्या. ( तयाणंतरं च ण अमिसत्तिकोततोमरमल लउडभिडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणु पुवीए संपाड्यं) त्या२ मा तलवार, ति ,Anal, तोमर (मा विशेष) सोमय मया सुतीक्ष्य ४८४ ३५ शद्धा , सट ( ensa) मिहिपाल (५५) भने या५ (धनुष) શસ્ત્રોથી સજ્જ થયેલી પાયદલ સેના યથાક્રમે મેઘકુમારની આગળ ચાલવા લાગી. (तएणं से मेहेकुमारे हारात्थ य सुकयरइयवच्छे कुंडलोज्जोइयाणणे,
For Private and Personal Use Only