________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटीका सू.३ सुधर्म स्वामिनःचम्पानगर्या समवसरणम् २३ सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावित्तियं सासयं ठाणमुवगएणं पंचमस्स अंगस्स विवाहपण्णत्तीए अयमढे पण्णत्ते, छटस्स णं भंते! अंगस्स णायाधम्मकहाणं के अटे पण्णत्ते ? । जंबू-त्ति, तएणं अजमुहम्मे थेरे अजजंबूणामं अणगारं एवं वयासीएवं खलु जम्बू ! समणेणं भगवया महावीरेणं जाव संप. तेणं छस्त अंगस्त दो सुयक्खंधा पण्णत्ता, तं जहा-णायाणि य धम्मकहाओ य। जइणं भंते! समणेणं भगवया महावीरेणं जावसंपत्तेणं छट्रस्स दो सुयक्खंधा पण्णत्ता-तं जहा-णायाणि य धम्मकहाओ य। पढमस्स णं भंते! सुयक्खंधस्स समणेणं जाव संपत्ते णायाणं कइ अज्झयणा पण्णत्ता ? एवं खलु जंबू! समणेणं जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पण्णत्ता तं जहा-उक्खित. णाए १ संघाडे२ अंडे३ कुम्मे य४ सेलगे५॥ तुंबे६ य रोहिणी७ मल्लीमायंदी९ चंदिणा इय१० ॥१॥ दावद वे११ उदगणाए१२, मंडुक्के१३ तेयली१४ विय। नंदीफले१५ अवर का१६ आइन्ने१७ सुसुमा१८ इय ॥२॥ अवरे य पुंडरीयणायए१९ एगूणवीसइमे ॥सू० ३॥
टीका-'तएणं' इत्यादि। ततः श्रीसुधर्मास्वामिसमवसरणानन्तरं चम्पाया नगर्याः परिषद्-पौरजनसमूहरूया सभा निर्गता श्रीसुधर्मस्वामिवन्दनार्थ निस्मृता। कृणिका कूणिकराजोऽपि निर्गतः। धर्मःकथितः श्रीसुधर्मस्वामिना धर्मोपदेशो 'तएणं चंपाए नयरीए इत्यादि मूत्र ॥३॥ टीकार्थ-जब की सुधर्मास्वामी चंपानगरी में पधारे तब (चंपाए नयरीए) चंपानगरी से (परिसा निग्गया) पौरजन समूहरूप सभा श्री सुधर्मास्वामी को वन्दन करने के लिये निकले । (कोणिो णिग्गओ) कोणिक राजा
'तएणं चंपाए नयरीए' इत्यादि मूत्र ॥३॥ साथ-न्यारे सुधारवामी यानाराम पधार्या त्यारे (चंपाए नयरीए)यपानाथी (परिसा निग्गया)नागरि श्री सुधर्मा स्वाभाने वन्दन ४२वा नीvया. (कोणिओ
For Private and Personal Use Only